________________
आगम
(२९)
प्रत
सूत्रांक ||३९||
दीप
अनुक्रम
[३९]
Jarom
“संस्तारक”
-
प्रकीर्णकसूत्र -६ (मूलं+संस्कृतछाया) मूलं [११]--
हिओ निच्चं । आरुह सुवि० ॥ ३९ ॥ ६२५ || पंचमहाकलिओ पंचसु समिईसु सुटु आउसो । आरुहा० सुवि० ॥ ४० ॥ ६२६ ।। छकाया पडिविरओ सत्तभयद्वाणविरहिअमईओ आरुहह० सुवि० ॥ ४१ ॥ ६२७ ॥ अट्टमयठाणजो कम्महविहस्स खवणहेउति । आरुहइ० सुवि० ।। ४२ ।। ६२८ ॥ नवबंभचेरगुत्तो उत्तो दसविहे समणधम्मे। आरुहइ० सुवि० ॥ ४३ ॥ ६२९ ॥ जुत्तस्स उत्तम मलिअकसायरस निधियारस्स । भण केरिसो उ लाभो संधारगयस्स समणस्स ! ॥ ४४ ॥ ६३० ॥ जुत्तस्स उत्तम मलिअकसायरस निविआरस्स् । भण केरिसं च सुक्खं संधारगयस्स खमगस्स ? ।। ४५ ।। ६३१ ॥ पदमिमि दिवसे संधारगयस्स जो हवइ लाभो । को दाणि तस्स सका अग्र्ध कार्ड अणग्घस्स ।। ४६ ।। ६३२ ॥ जो संखिज्ज भवट्टिई
संस्तारक - श्रमणस्य को लाभ? तत् कथ्यते
कपायमधन अतसृभिर्विकथाभिर्विरहितो नित्यम्। आरोहति च संस्तारकं सुबि० ।। ३९ ।। पञ्चमहात्रतकलितः पञ्चसु समितिषु सुष्ठायुक्त: । आरोति च संसारकं सुवि० ॥ ४० ॥ पद्मभ्यः कायेभ्यः प्रतिविरतः सप्तभवस्थानविरहितमतिकः । आरोहति च संस्तारकं सुवि० ॥४१॥ काष्टम स्थानः कर्मणोऽष्टविधस्य क्षपणहेतोरिति । आरोहति च संस्तारकं सुवि० ॥ ४२ ॥ नवत्रह्मचर्यगुप्त उयुक्तो दशविधे श्रमणधर्मे आरोहति च संस्तारकं सुवि० ॥ ४३ ॥ युक्तस्योत्तमायें मर्दितकपावस्य निर्विकारस्य । भण कीदृशस्तु लाभः संस्तारकगतस्य भ्रमणस्य ? ॥ ४४ ॥ युक्तस्योत्तमायें मर्दितकपायस्य निर्विकारस्य । भण कीदृशं च सौख्यं संस्तारकगतस्य क्षपकस्य ? ॥ ४५ ॥ प्रथमे दिवसे संस्तारकगतस्य यो भवति लाभः क इदानीं तस्य शकोऽयं कर्तुमनस्य ? ।। ४६ ।। यः संख्येयभवस्थितिकं सर्वमपि स
1
Prins Pate Use Only
~9~