________________
आगम (२६)
“महाप्रत्याख्यान” - प्रकीर्णकसूत्र-३ (मूलं+संस्कृतछाया)
------------ मूलं [१०६] ------- मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र - [२६], प्रकीर्णकसूत्र - [०३] "महाप्रत्याख्यान" मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||१०६||
दीप
३ महाप्र- वेगी॥ १०६ ॥ २३९ ।। धम्म जिणपन्नत्त सम्ममिण सद्दहामि तिविहेणं । तसधावरभूअहियं पंधं निवाणन-वैराग्यहेतु त्याख्यानं गरस्स ॥ १०७॥२४० ॥ समणोमित्ति य पढमं वीयं सवत्य संजओ मित्ति । सवं च वोसिरामि जिणेहिं ज व्युत्सर्जन
जं च पडिकुटुं ॥ १०८ ॥ २४१ ॥ उवही सरीरगं चेव, आहारं च चउविहं । मणसावपकाएणं, वोसिरामिसिच९९-११३ ॥१७॥
IMभावओ ॥१०९||२४२।। मणसा अचिंतणिजं सर्व भासाइ अभासणिजं च । काएण अकरणिलं सर्व तिविरुण साबोसिरे ॥ ११०॥ २४३ ॥ अस्संजमत्तोगसणं (अस्संजमे बेरमण) उबही विवेगकरणं उवसमो (प)। अप्प-120
डिरुयजोगविरओ खंती मुत्ती विवेगो अ॥ १११ ॥ २४४ ।। एवं पचक्खाणं आउरजण आवईसु भावेण । *अण्णपरं पडिवपणो जंपतो पावइ समाहिं ॥ ११२॥ २४ ॥ एपंसि निमित्तंमी पञ्चक्खाऊण जइ करे कालं।
तो पञ्चखाइयवं इमेण इकणवि पएणं ॥ ११३ ॥ २४ ॥ मम मंगलमरिहंता सिद्धा साह सुयं च धम्मो य
अनन्तगो भवत्यसंविधः ॥१०६॥ धर्म जिनप्रज्ञप्तं सम्यग् इमं श्रद्दधे त्रिविधेन । बसस्थावरभूतहित पन्थानं निर्वाणनगरस्य ।। १०७॥ है अमणोऽस्मीति च प्रथम द्वितीबं सर्वत्र संयतोऽस्मीति । सर्व च व्युत्सृजामि जिनैर्यद् यच्च प्रतिकुष्ठम् ॥ १०८ ॥ उपधि शरीरमेव आहार चतुर्विधम् । मनोवाकायैर्युत्मजामि इति भावतः ॥१०९।। मनसाऽचिन्तनीयं सर्व भाषयाऽभाषणीयं च । कायेनाकरणीयं सर्व त्रिवि-I धेन व्युत्सृजामि ॥११०॥ असंयमत्वापकषणं (असंयमाद्विरमणं) उपधिविवेककरणमुपशमः (च)। अप्रतिरुयोगविरतः शान्तिर्मुक्तिर्वि-18 |वेकच ।। १११ ॥ एतत्प्रत्याख्यानमातुरजन आपत्सु भावेन । अन्यतरत्प्रतिपन्नो जल्पन (यत् प्राप्तः) प्राप्नोति समाधिम् ।।११२।। एतस्मिन ॥१७॥ निमित्ते प्रत्याख्याय यदि (यतिः ) करोति कालम् । तत् प्रत्याख्यातव्यमनेनैकेनापि पदेन ।। ११३ ।। मम मङ्गलमहन्तः सिद्धाः साधवः
अनुक्रम [१०६]
~ 18~