________________
आगम
(२६)
प्रत
सूत्रांक
||&?||
दीप
अनुक्रम [६१]
JE
मूलं [६१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [२६], प्रकीर्णकसूत्र - [०३] "महाप्रत्याख्यान" मूलं एवं संस्कृतछाया
२ आतुरम त्याख्याने
“महाप्रत्याख्यान” - प्रकीर्णकसूत्र - ३ ( मूलं + संस्कृतछाया)
-
॥ १४ ॥
॥ १९३ ॥ खइएण व पीएण व न य एसो ताइओ हवइ अप्पा जह दुग्गई न वचइ तो नूणं ताइओ होह ॥ ६१ ॥ १९४ ॥ देविंद चावट्टत्तणाई रजाई उसमा भोगा । पत्ता अनंतखुन्तो न यऽहं तितिं गंओ तेहिं ॥ ६२॥ ||| १९५ ॥ खीरदगेच्छुरसेसुं साऊसु महोदहीसु बहुसोऽवि । उबवण्णो ण य तण्हा छिन्ना मे (मे) सीयलजलेणं ॥ ६३ ॥ १९६ ॥ तिविहेण य सुहमउलं तम्हा कामरइविसयसुक्खाणं । बहुसो सहमणुभूयं न य सुहतण्हा | परिच्छिणा ॥ ६४ ॥ १९७ ॥ जा कार पत्थणाओ कया मए रागदोसवसयेण । पडियंषेण बहुविहं तं निंदे तंच गरिहामि ॥ ६५ ॥ १९८ ॥ तूण मोहजालं छिसूण य अट्टकम्मसंकलियं । जम्मणमरणरहहं भिक्षूण भवा विमुचिहिसि ॥ ६६ ॥ १९९ ॥ पंच य महइयाई तिविहं तिथिहेण चारुहेऊणं । मणवयणकायगुत्तो सज्जो मरणं पडिच्छिा || ६७ ॥ २०० ॥ कोहं माणं मायं लोहं पिल्लं तहेब दोसं च । चऊण अप्पमशो खादितेन वा पीतेन वा न चैष त्रातो भवत्यात्मा । यदि दुर्गतिं न प्रजति तदा नूनं त्रातो भवति ।। ६१ । देवेन्द्रचक्रवर्तित्वानि राज्यानि उत्तमा भोगाः प्राप्ता अनन्तकृत्यो न चाहं नृमिं गतस्तैः ॥ ६२ ॥ क्षीरोदधीरसेषु स्वादिष्टेषु महोदधिषु बहुशोऽपि । उत्पन्नो न च तृष्णा छिन्ना भवतां (मम) शीतलजलेन ॥ ६३॥ त्रिविधेन च सुखमतुलं तस्मात्कामरतिविषयसौख्यानाम् । धनुशः सुखमनुभूतं न च सुखतृष्णा परिच्छिन्नाः ||६४|| या काश्चित्प्रार्थनाः कृता मया रागद्वेषवशगेन प्रतिबन्धेन बहुविधेन तन्निन्दामि तच गर्हे ॥ ६५ ॥ हत्वा मोहजालं हिस्वा चाष्ट कर्माणि सङ्कलितानि । जन्ममरणारहट्टं भित्त्वा भवाद्विमोक्ष्यसे ।। ६६ ।। पञ्च च महाव्रतानि त्रिविधत्रिविधेनारुह्य मनोवचन कायगुप्तः सद्यो मरणं परिच्छिन्द्यात् (प्रतीच्छेत्) ||६७|| क्रोधं मानं मायां लोभं प्रेम तथैव द्वेपं च त्यक्त्वाऽप्रमत्तो रक्षामि महात्र
For PF UO
अथ पंच महाव्रत- रक्षार्थे विविध उपदेशवचन प्ररुप्यते
~ 12 ~
आहारादिभिरतृप्तिः
५३-६८
॥ १४ ॥
parira