SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ आगम (२०) “कल्पवतंसिका” - उपांगसूत्र-९ (मूलं+वृत्तिः ) अध्ययनं [-]----------- ------- मूलं [] मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [२०], उपांग सूत्र - [०९] "कल्पवतंसिका मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: निरया o10 प्रत सुत्राक दीप रिसनामाओ । कालादीणं दसई पुत्ता आणुपुबीए दोण्डं च पंच चत्तारि, तिण्हं तिण्डं च होति तिन्नेव । दोण्इं च दोष्णि वासा, सेणियनत्तूण परियातो॥१॥ उपवातो आणुपुवीते, पढमो सोहम्मे, वितिता ईसाणे, ततितो सणंकुमारे, चउत्थो माहिंदे, श्रेणिकनप्तृणां-पौधाणां कालमहाकालाद्यङ्गजानां क्रमेण ब्रतपर्यायाभिधायिका 'दोण्डं च पंच' इत्यादिगाथा, अस्या अर्थःदससु मध्ये प्रयोराययोः कालसुकालसत्कयोः पुत्रयोतपर्यायः पञ्च वर्षाणि, प्रयाणां चत्वारि, प्रयाणां त्रीणि, योद्धे-ने वर्षे व्रतपर्यायः । तत्रायस्य यः पुत्र पद्मनामा स कामान् परित्यज्य भगवतो महावीरस्य समीपे गृहीतव्रत पकादशाङ्गधारी मूत्वाऽत्युमं बहु चतुर्थषष्ठष्टिमादिकं तपःकर्म कृत्वाऽतीव शरीरेण कृशीमूतश्चिन्तां कृतवान-यावदस्ति मे बलवीर्यादिशक्तिस्तावद्भगवन्तमनुशाप्य भगवदनुभया मम पादपोपगमनं कर्तुं श्रेय इति तथैवासी समनुतिष्ठति, ततोऽसौ पञ्चवर्षव्रतपालनपरो मासिक्या संलेखनया कालगतः सौधर्मे देवत्वेनोत्पन्नो द्विसागरोपमस्थितिकस्ततश्युत्वा महाविदेह उत्पश्च सेत्स्यते (ति) इति कल्पावतंसकोत्पन्नस्य प्रथममध्ययनम् १। एवं सुकालसत्कमहापद्मदेव्याः पुत्रस्य महापास्यापीयमेव वक्तव्यता, स भगवत्समीपे गृहीतवतः पश्चवर्षव्रतपर्यायपालनपर एकादशाङ्गधारी चतुर्यषष्ठाष्टमादि बहु, तपःकर्म कृत्वा ईशानकल्पे देवः समुत्पन्नो द्विसागरोपमस्थितिकः सोऽपि ततश्युतो महाविदेहे सेत्स्यतीति द्वितीयमध्ययनम् २ । तृतीये महाकालसत्कपुत्रवक्तव्यता, चतुर्थे कृष्णकुमारसत्कपुत्रस्य, पञ्चमे सुकृष्णसत्कपुत्रस्य वक्तव्यता इत्येवं प्रयोऽप्येते वर्षचतुयत्रतपर्यायपरिपालनपरा अभूवन् । एवं तृतीयो महाकालाङ्गजभतुर्वर्षव्रतपर्यायः सनत्कुमारे उत्कृष्टस्थितिको देवो भूत्वा सप्त सागरोपमाण्यायुरनुपाल्य ततम् युती महाविदेहे सेत्स्यतीति (तृतीयमध्ययनम् । चतुर्थे कृष्णकुमारात्मजश्चतुषर्षव्रतपयायः माहेन्द्रकल्पे देवो भूत्वा सप्त सागरोपमाग्यायुरनुपाल्य ततभ्युतो महाविदेहे सेत्स्यतीति) चतुर्थमध्ययनम् ४ । अनुक्रम . मूलसूत्र-४,५ ~6~
SR No.004120
Book TitleAagam 20 KALPAVATANSIKAA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages9
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpavatansika
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy