________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्क न्ध: [१] -----------अध्ययन [१], -------- -- मूलं [१८-२१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१८-२१]
दीप अनुक्रम [२५-३०]
परिमण्डितमप्रशिखर यस्य तत्तथा धवलमरीचिलक्षणं कवचं-कङ्कटं तत्समूहमित्यर्थः विनिर्मुश्चन-विक्षिपन् सरशीनां शरीर-1 | प्रमाणतो मेपकुमारापेक्षया परस्परतो या सहगवयसां-समानकालकृतावस्थाविशेषाणां सहकत्वचा-सदृशच्छवीनां सरशैला-16 वण्यरूपयौवनगुणैरुपपेताना, तत्र लावण्यं-मनोज्ञता रूपम्-आकृतियोवनं-युवता गुणाः-प्रियभाषित्वादयः, तथा प्रसाध-12 नानि च-मण्डनानि अष्टासु चाङ्गेषु अविधववधूभिः-जीवत्पतिकनारीभिर्यदवपदन-प्रोजनकं तच मङ्गलानि च दध्यक्षतादीनि गानविशेषो वा सुजल्पितानि च-आशीर्वचनानीति द्वन्द्वस्तैः करणभूतैरिति, इदं चासै प्रीतिदान दचे स. तद्यथा-अष्टौ हिरण्यकोटीः हिरण्यं च-रूप्यं, एवं सुवर्णकोटी:, शेषं च प्रीतिदानं गाथाऽनुसारेण भणितव्यं यावत्प्रेक्षणकारिकाः गाथाचेह नोपलभ्यन्ते, केवलं ग्रन्थान्तरानुसारेण लिख्यन्ते-"अहिरण्णसुवनय कोडीओ मउडकुंडला हारा । अट्टहार एका-1 वली उ मुत्तावली अट्ट ॥१॥ कणगावलिरयणापलिकडगजुगा तुडियजोयखोमजुगा । वडजुगपहजुगाई दुकूलजुगलाई अद(बग्ग)ह ॥२॥ सिरिहिरिधिइकित्तीउ बुद्धी लच्छी य होंति अट्ठ । नंदा भद्दा य तला झय वय नाडाइं आसेव ॥ ३॥ इत्थी जाणा जुग्गा उ सीया तह संदमाणी गिल्लीओ। थिल्ली वियडजाणा रह गामा दास दासीओ ॥ ४ ॥ किंकरकंचुइ मयहर परिसघरे । तिविह दीव थाले य । पाई थासग पल्लग कतिविय अवएड अवपक्का ॥५॥ पावीढ मिसिय करोडियाओं पल्लंकर य पडिसिजा । हंसाईहिं विसिट्टा आसणभेया उ अहह ॥६॥ हंसे १ इंचे २ गरुडे ३ ओणय ४ पणए ५ यदीह ६ भद्दे ७२ ।।
पक्खे ८ मयरे ९ पउमे १० होइ दिसासोत्थिए ११ कारे ॥७॥ तेथे कोहसमुग्गा पचे चोए य तगर एला य । हरियाले 18| हिंगुलए मणोसिला सासव समग्गे ॥८॥ खुज्जा चिलाइ वामणि वहभीओ बव्वरी उ बसिपाओ । जोणिय पढवियाओ इसि
ध्रुटसललल
~88~