SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्क न्ध: [१] -----------अध्ययन [१], -------- --- मूलं [१८-२१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: शाताधर्म कथाजम् प्रत सूत्रांक [१८-२१] ISI २१ दीप अनुक्रम [२५-३०] ROROSecessc0000000 ग. महया बहुजणसद्देति वा जाव बहवे उग्गा भोगा जाव रायगिहस्स नगरस्स मजझमझेणं एग- उत्क्षिप्तदिसिं एगाभिमुहा निग्गच्छति इमं च णं मेहे कुमारे उर्षि पासातबरगते फुडमाणेहिं मुर्यगमत्थ- ज्ञाताम्मेएहिं जाव माणुस्सए कामभोगे मुंजमाणे रायमग्गं च ओलोएमाणे २ एवं च णं विहरति । तए णं से घवीवाहा मेहे कुमारे ते यहवे उग्गे भोगे जाव एगदिसाभिमुहे निग्गच्छमाणे पासति पासिसा कंचुइज्जपुरिसं सू. २० सदावेति २ एवं वदासी-किन भो देवाणुप्पिया ! अन्ज रायगिहे नगरे इंदमहेति वा खंदमहेति वा श्रीवीराएवं रुद्दसिववेसमणनागजक्खभूयनईतलायरुक्खचेतियपचयउज्माणगिरिजत्ताइ वा जओ णं यहवे उग्गा गमः सू. भोगा जाव एगदिर्सि एगाभिमुहा णिग्गच्छति,ततेणं से कंचुइजपुरिसे समणस्स भग०महावीरस्स गहियागमणपषत्तीए मेहं कुमार एवं वदासी-मो खलु देवाणुप्पिया! अज्ज रायगिहे नयरे इंदमहेति या जाव गिरिजत्साओ बा, जन्न एए जग्गा जाब एगदिसि एगाभिमुहा निग्गच्छन्ति एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइकरे तित्थकरे इहमागते इह संपसे इह समोसहे इह चेव रायगिहे नगरे गुणसिलए चेहए अहापडि जाव विहरति । (सूत्रं २१). 'मत्थयधोयाति धौतमस्तकाः करोति अपनीतदासला इत्यर्थः पौत्रानुपुत्रिका पुत्रपौत्रादियोग्यामित्यर्थः 'वृति' जीविका कल्पयतीति । 'रायगिहं नगरं आसिय' इह यावत्करणादेवं दृश्य 'आसियसंमजिओषलित' आसिक्तमुदकच्छटेन 8 |संमार्जितं कचवरशोधनेन उपलिस गोमयादिना, केषु-सिंघाडगतिगचजकचचरचउमुहमहापहपहेसु' तथा सित्तमुह-18 ~81~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy