SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [१४-१७] + [१४- R +१५-R] दीप अनुक्रम [१९-२४] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्धः [१] अध्ययनं [१], मूलं [१४-१७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ३४ ॥ कारणमिति कचिन्नाधीयत इति, एवं 'अग्रहमाणे ति अगोपायन्तः आकारसंवरेण अशङ्कमानाः- विवक्षितप्राप्तौ संदेहमविदधतः अनिवाना - अनपलपन्तः, किमुक्तं भवति ?-- अप्रच्छादयन्तः यथाभूतं यथावृत्तं अवितथं नत्वन्यथाभूतं असंदिग्धम् - असंदेहं 'एयमहं ति प्रयोजनं दोहदपूरणलक्षणमिति भाव: 'अंतगमणं गमिस्सामित्ति पारगमनं गमिष्यामीति, 'चुल्लमाउयाए 'ति लघुमातुः 'पुवसंगइय'ति पूर्व- पूर्वकाले संगतिः - मित्रखं येन सह स पूर्वसंगतिकः महर्द्धिको विमानपरिवारादिसंपदुपेतत्वाद्यावत्करणादिदं दृश्यं महाद्युतिकः- शरीराभरणादिदीप्तियोगान्महानुभागो वैक्रियादिकरणशक्तियुक्तत्वात् महायशाः सत्कीर्त्तियोगान्महाबलः - पर्वताद्युत्पाटनसामथ्योपेतखात् महासौख्यो विशिष्टसुखयोगादिति 'पोसहसालाए ति पौषधं - पर्वदिनानुष्ठानमुपवासादि तस्य शाला-गृहविशेषः पौषधशाला तस्यां पौषधिकस्य कृतोपवासादेः व्यपगतमालावर्णकविलेपनस्य, वर्णकं चन्दनं, तथा निक्षितं विमुक्तं शस्त्रं-धुरिकादि मुशलं च येन स तथा तस्य एकस्यआन्तरव्यक्तरागादिसहाय वियोगात् अद्वितीयस्य तथाविधपदात्यादिसहाय विरहात्, 'अट्टमभत्तं'ति समयभाषयोपवासत्रयमुच्यते, 'अट्टमभत्ते परिणममाणे ति पूर्वमाणे परिपूर्णप्राय इत्यर्थः, 'बेडधियसमुग्धारण' मित्यादि, वैक्रियसमुद्घातो वैक्रियकरणार्थी जीवव्यापारविशेषः, तेन समुपहन्यते समुपहतो भवति समुपहन्ति वा क्षिपति प्रदेशानिति गम्यते, व्यापारविशेषपरिणतो भवतीति भावः, तत्स्वरूपमेवाह-'संखेज्जाई' इत्यादि, दण्ड इव दण्डः-ऊर्द्धाध आयतः शरीरबाहल्यो जीवप्रदेशक|र्मपुङ्गलसमूहः, तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह तद्यथा रत्नानां कर्केतनादीनां संबन्धिनः १ तथा वैराणां २ वैर्याणां ३ लोहिताक्षाणां ४ मसारगलायां ५ हंसगर्भाणां ६ पुलकानां ७ सौगन्धिकानां ८ ज्योतीरसानां ९ अङ्कानां १० अञ्जनानां ११ Eucation Internationa For Parts Only ~71~ १ उत्क्षिप्तज्ञाते मेघदोहदः सू. १७ ॥ ३४ ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy