SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१४-१७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ज्ञाताधर्म सूत्रांक कथाङ्गम्. ॥३३॥ [१४-१७] +[१४-R +१५-R] तते गं से देवे सगज्जियं पंचवन्नं मेहोवसोहियं दिवं पाउससिरि पडिसाहरति २ जामेव दिसि पाउन्भूए उत्क्षिप्ततामेव दिसि पडिगते (सूत्रं १६)तते णं सा धारिणीदेवी तंसि अकालदोहलंसि विणीयंसि सम्मा- ज्ञाते मेघोणियडोहला तस्स गन्भस्स अणुकंपणट्ठाए जयं चिट्ठति जयं आसयति जयं सुवति आहारंपिय णं पसंहारः आहारेमाणी णाइतित्तं णातिकडयं णातिकसायं णातिअंबिलं णातिमहुरं जं तस्स गन्भस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी णाइचिन्तं णाइसोगं णाइदेण्णं णाइमोहं णाइभयं णाइपरि- गर्भपोषण तासं भोयणच्छायणगंधमल्लालंकारेहिं तं गम्भं सुहंसुहेणं परिवहति । (मूत्रं १७) सू. १७ 'तए णमित्यादि, 'अविणिजमाणंसिति दोहदे अविनीयमाने-अनपनीयमाने सति असंप्राप्तदोहदा मेघादीनामजात-18 सात् असंपूर्णदोहदा तेषामजातलेनैवासंपूर्णखात अत एव असन्मानितदोहदा तेषामननुभवनादिति, ततः शुष्का मन-1|| स्तापेन शोणितशोषात् 'भुक्ख'त्ति बुभुक्षाकान्तेव अत एव निमांसा 'ओलुग्गति अवरुग्णा-जीर्णव, कथमित्याह-'ओलुग्गति अवरुग्णमिव-जीर्णमिव शरीरं यस्याः सा तथा, अथवा अवरुग्णा चेतसा अवरुग्णशरीरा तथैव प्रमलितदुर्बलाखानभोजनत्यागात् क्लान्ता-ग्लानीभूता 'ओमंथिय'ति अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा, पांडुकि-1 तमुखी-दीनास्येव विचणे वदनं यस्याः सा तथा, क्रीडा-जलक्रीडादिका रमणमक्षादिभिः तरिक्रयां च परिहापयन्ती दीना ॥३३॥ दुःस्था दुःखं मनो यस्याः सा तथा यतो निरानन्दा उपहतो मनसः संकल्प:-युक्तायुक्तविवेचनं यस्याः सा तथा, यावत्करणात 'करतलपल्हत्थमुही अदृज्झाणोवगया झियाइ'त्ति आर्जध्यानं ध्यायतीति, 'नो आढाइति नाद्रियते-नादरं करोति नो दीप अनुक्रम [१९-२४] Seeहटल ~69~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy