SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [१४-१७] + [१४- R +१५-R] दीप अनुक्रम [१९-२४] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्धः [१] अध्ययनं [१], मूलं [१४-१७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ३० ॥ Recent semest Eucation International देवीए तस्स अकालदोहलस्स बहूहिं आएहि य उवाएहिं जाव उत्पत्तिं अविंदमाणे ओहयमणसंकष्पे जाव झियायामि तुमं आगयंपि न याणामि तं एतेणं कारणेणं अहं पुत्ता ! ओहय जाव झियामि, तते णं से अभयकुमारे सेणियस्स रन्नो अंतिए एयमहं सोचा णिसम्म हट्ट जाब हियए सेणियं रायं एवं वदासी- मा णं तुम्भे ताओ ! ओहह्यमण० जाव झियायह अहणणं तहा करिस्सामि जहा मम चुल्लमा धारिणीए देवीए अयमेयारूवस्स अकालडोहलस्स मणोरहसंपत्ती भविस्सइतिकड सेणियं रायं ताहिं इहाहिं कंताहिं जाव समासासेइ, तते णं सेणिए राया अभषेणं कुमारेणं एवं वृत्ते समाणे तुट्ठे जाव अभयकुमारं सकारेति संमाणेति २ पडिविसज्जेति (सूत्रं १५ ) तते णं से अभयकुमारे सकारियसम्माणिए पडिविसज्जिए समाणे सेणियस्स रन्नो अंतियाओ पडिनिक्खमइ २ जेणामेव सए भवणे तेणामेव उवागच्छति २ सीहासणे निसन्ने, तते णं तस्स अभयकुमारस्स अयमेयारूबे अन्भथिए जाव समुपज्जित्था - नो खलु सक्का माणुस्सरणं उवाएणं मम चुल्लमाज्याए धारिणीए देवीए अकालडोहलमणोरहसंपत्ति करेत्तए णन्नत्थ दिवेणं उवाएणं, अत्थि णं मज्झ सोहम्मकप्पवासी पुवसंगतिए देवे महिद्वीप जाव महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुकमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्यमुसलस्स एगस्स अवीयस दम्भसंधारोव यस्स अट्टमभत्तं परिगिन्त्तिा पुवसंगतियं देवं मणसि करेमाणस्स वित्तिए, तते णं पुवसं For Pale Only ~63~ १उत्क्षिप्तज्ञाताध्य. अभयप्र तिज्ञा देवाराधनं सू. १५ -१६ ॥ ३० ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy