SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ------------------ अध्ययनं [१], ---------------- मूलं [१३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्मकथाङ्गम्. प्रत ॥२५॥ सूत्रांक [१३] दीप अनुक्रम वरमल्लसोभितसिराओ कालागरूधूषवियाओ सिरिसमाणवेसाओ सेयणयगंधहत्थिरयणं दुरूढाओ उत्क्षिप्तसमाणीओ सकोरिटमल्लदामेणं छत्तेणं घरिजमाणेणं चंदप्पभवइरवेरुलियविमलदंडसंखकुंददगरयअमय- ज्ञाताध्य. महियफेणपुंजसन्निगासचउचामरवालवीजितंगीओ सेणिएणं रखा सद्धिं हत्थिर्खधवरगएणं पिट्ठओ सम- अकालमे णुगच्छमाणीओ चाउरंगिणीए सेणाए महता हयाणीएणं गयाणिएणं रहाणिएणं पायत्ताणीएणं सबड्डीए घदोहदः सबज्जुइए जाव निग्घोसणादियरवेणं रायगिहं नगरं सिंघाडगतियचउकचथरच उम्मुहमहापहपहेसु आसित्तसित्तसुचियसंमनिओवलितं जाव सुगंधवरगंधियं गंधवट्टीभूयं अवलोएमाणीओ नागरजणेणं अभिणंदिजमाणीओ गुच्छलयारुक्खगुम्मवल्लिगुच्छओच्छाइयं सुरम्मं वेभारगिरिकडगपायमूलं सबओ समंता आहिंडेमाणीओ २ दोहलं विणियंति, तं जइ णं अहमवि मेहेसु अन्भुवगएमु जाव दोहलं विणिज्जामि ( सूत्रं १३) 'दोहलो पाउम्भवित्थति दोहदो-मनोरथः प्रादुर्भूतवान् , तथाहि-धनं लब्धारो धन्यास्ता या अकालमेघदोहदं विनयन्तीति योगः "अम्मयाओ'त्ति अम्बाः पुत्रमातरः, त्रिय इत्यर्थः, संपूर्णाः-परिपूर्णाः आदेयवस्तुभिः (सपुण्याः) कृताचीः-९॥ कृतप्रयोजनाः कृतपुण्या:-जन्मान्तरोपातसुकृताः कृतलक्षणा:-कृतफलबच्छरीरलक्षणाः कृतविभवा:-कृतसफलसंपदः ॥२५॥ सुलब्धं तासां मानुष्यक-मनुष्यसंबन्धि जन्मनि-भवे जीवितफलं-जीवितण्यप्रयोजनं जन्मजीवितफलं, सापेक्षतेऽपि च समासः छान्दसखात् , या मेघेषु अभ्युद्गतेषु-अङ्करवत्पनेषु सत्सु, एवं सर्वत्र सप्तमी योज्या, अभ्युचतेषु-बर्दितुं प्रवृत्तेषु [१८] अकाल मेघस्य दोहद (मनोरथ) ~534
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy