SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रतस्कन्ध: [१] .. . -- अध्ययनं [१], .............- मूलं [१२] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म धर्म- कथाङ्गम. प्रत सूत्रांक [१२] ॥२४॥ गाथा रिता:-फलवखादिदानतः सन्मानितास्तथाविधया प्रतिपच्या 'समाण'त्ति सन्तः, 'अण्णमपणेण सद्धिं'ति अन्योऽन्येनं सह उरिक्षइत्येवं 'संचालति'त्ति संचालयन्ति संचारयन्तीति पर्यालोचयन्तीत्यर्थः लब्धार्थाः स्वतः पृष्टार्थाः परस्परतः गृहीतार्थाः सज्ञाते मेपराभिप्रायग्रहणतः तत एव विनिश्चितार्थाः अत एव अभिगतार्था अवधारितार्था इत्यर्थः, 'गन्भं वक्कममाणंसिति गर्ने ||घदोहदः 'व्युत्क्रामति' उत्पद्यमाने, अभिषेक इति-श्रियाः संबन्धी, विमानं यो देवलोकादवतरति तन्माता पश्यति यस्तु नरकादुद्ध- सू. १३ त्योत्पद्यते तन्माता भवनमिति चतुर्दशैव स्वमाः, विमानभवनयोरेकतरदर्शनादिति । 'विण्णायपरिणयमेत्ते' विज्ञात-विज्ञान परिणतमात्रं यस स तथा कचिद्विपणय'त्ति पाठः स च व्याख्यात एव, 'जीवियारिहंति आजन्मनिर्वाहयोग्यं तते णं तीसे धारिणीए देवीए दोसु मासेसु बीतिकतेसु ततिए मासे वट्टमाणे तस्स गम्भस्स दोहलका लसमयंसि अयमेयारूवे अकालमेहेसु दोहले पाउभवित्था-धन्नाओ णं ताओ अम्मयाओ सपुन्नाओ णं ताओ अम्मपाओ कयस्थाओ णं ताओ कयपुन्नाओ कयलक्खणाओ कयविहवाओ मुलद्धे णं तार्सि माणुस्सए जम्मजीवियफले जाओ णं मेहेसु अन्भुग्गतेसु अन्भुज्जुएमु अन्भुन्नतेसु अन्भुटिएम सगजिएसु सविजुएसु सफुसिएम सथणिएमु धंतधोतरुप्पपअंकसंखचंदकुंदसालिपिहरासिसमप्पमेसु चिउरहरियालभेयचंपगसणकोरंटसरिसयपउमरयसमप्पमेसु लक्खारससरसरत्तर्किमयजासुमणरत्तबधुजीवगजातिहिंगुलयसरसकुंकुमउरब्भससरुहिरइंदगोवगसमप्पभेसु बरहिणनीलगुलियसुगचासपिच्छभिंगपत्तसासगनीलुप्पलनियरनवसिरीसकुसुमणवसहलसमप्पभेसु जच्चंजणभिंगभेयरिङगभमरावलिग दीप अनुक्रम [१५-१७] ॥२४ | अकाल मेघस्य दोहद (मनोरथ) ~514
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy