SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------- वर्ग: [१], ---------- अध्ययनं [१-५], ---------- मूलं [१४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्मकथाजन्म. २धर्मकथाश्रुतस्कन्धः ॥२५॥ गो! अट्ठाइजाई पलिओवमाई ठिई पन्नत्ता, काली णं भंते ! देवी ताओ देवलोगाओ अणंतरं उययद्वित्ता कहिं गच्छिहिति कहं उववजिहिति ?, गो! महाविदेहे वासे सिज्झिहिति, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमवग्गस्स पढमज्झयणस्स अयमढे पण्णत्तेत्तियेमि । धम्मकहाणं पढमायणं समत्तं (सूत्रं १४८) सर्वः सुगमः, नवरं 'किण्णा लद्ध'त्ति प्राकृतखात् केन हेतुना लब्धा-भवान्तरे उपार्जिता प्राप्ता-देवभवे उपनीता अभिसमन्वागता-परिभोगतः उपयोग प्राप्तेति, 'वडत्ति बृहती वयसा सैव बृहत्वादपरिणीतखाच्च बृहत्कुमारी जीर्णा शरीरजरणाद्धेत्यर्थः सैव जीर्णस्वापरिणत्वाभ्यां जीर्णकुमारी जीर्णशरीरखादेव पतितपुतस्तनी-अवनतिगतनितम्बदेशवक्षोजा |निर्विण्णाच वरा:-परिणेतारो यस्याः सा निर्विष्णवरा अत एव वरपरिवर्जितेति, शेष सूत्रसिद्धम् ।। जति णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स पढमज्झयणस्स अयमद्धे प० वितियस्स णं भंते ! अज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के० अहे पण्णते?, एवं खलु जंबू! तेणं कालेणं २रायगिहे नगरे गुणसीलए चेहए सामी समोसढे परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं २राई देवी चमरचंचाए रायहाणीए एवं जहा काली तहेब आगया पट्टविहिं उवदंसेत्ता पडिगया, भंतेत्ति भगवं गो! पुवभवपुच्छा, एवं खलु गो! तेणं कालेणं २ आमलकप्पा णयरी अंबसालवणे चेहए जियसत्तू राया राई गाहावती राईसिरी भारिया राई दारिया पासस्स समो neelee ॥२५॥ FarPurwanaBNamunoonm ~503~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy