SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------- वर्ग: [१], ---------- अध्ययनं [१-५], ---------- मूलं [१४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ए अभिरुतिए, तए णं अहं अम्मयाओ ! संसारभउविग्गा भीया जम्मणमरणाणं इच्छामि गं तुम्भेहिं अन्भणुन्नाया समाणी पासस्स अरहतो अंतिए मुंडा भबित्ता आगारातो अणगारियं पवतिसए. अहासुहं देवा० मा पडिबंध कर, तते णं से काले गाहावई विपुलं असणं ४ उवक्खडावेति २ मिसणाइणियगसयणसंबंधिपरियणं आमंतेतिर ततो पच्छा पहाए जाब विपुलेणं पुष्फवत्थगंधमलालंकारेणं सकारेत्ता सम्माणेत्ता तस्सेव मित्तणातिणियगसयणसंबंधिपरियणस्स पुरतो कालियं दारियं सेयापीपहिं कलसेहि पहावेति २ सवालंकारविभूसियं करेति २पुरिससहस्सवाहिणीयं सीयं दुरुहेति २ मित्त णाइणियगसयणसंबंधिपरियणेणं सद्धिं संपरिबुडा सविहीए जाव रवेणं आमलकप्पं नयरिं मझमज्झेणं णिग्गच्छति २ जेणेव अंबसालवणे चेइए तेणेव उवा०२छत्ताइए तित्थगराइसए पासतिरसीयं ठवेइ २ कालियंदारियं अम्मापियरो पुरओ काउंजेणेव पासे अरहा पुरिसा तेणेव उवा०२ बंदइ नमसइ २त्ता एवं व०-एवं खलु देवा! काली दारिया अम्हं धूया इहा कंता जाव किमंग पुण पासणयाए ?, एस णं देवा! संसारभउधिग्गा इच्छह देवाणुप्पियाणं अंतिए मुंडा भवित्ताणं जाव पबहत्तए, तं एवं गं देवाणुप्पियाण सिस्सिणिभिक्खं दलयामो पडिच्छतु णं देवाणुप्पिया! सिस्सिणिभिक्खं, अहासुहं देवाणुप्पिया! मा पडिबंध, तते णं काली कुमारी पासं अरहं वंदति २ उत्तरपुरच्छिमं दिसिभागं अवकमति २ सयमेव आभरणमल्लालंकारं ओमुयति २ सयमेव लोयं करेति २ जेणेव पासे अरहा ~500~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy