________________
आगम
(०६)
प्रत सूत्रांक [8]
दीप
अनुक्रम
[?]
का. घ.
“ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्ति:)
अध्ययनं [-]
मूलं [१]
आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
मुनि दीपरत्नसागरेण संकलित
RESULTRAtestse
श्रुतस्कन्ध: [१]
अईम् ।
नवाङ्गीवृत्तिकारक श्रीमदभयदेवसूरिवरविहितवृत्तियुतं गणत्पादप्रणीतं
श्रीज्ञाताधर्मकथाङ्गम् ।
॥ नत्वा श्रीमन्महावीरं, प्रायोऽन्यग्रन्थवीक्षितः । ज्ञाताधर्मकथाङ्गस्यानुयोगः कथिदुच्यते ॥ १ ॥ तत्र च फलमङ्गलादि चर्चः स्थानान्तरादवसेयः, केवल मनुयोगद्वार विशेषस्योपक्रमस्य प्रतिभेदरूपप्रकान्तशास्त्रस्य वीरजिनवरेन्द्रापेक्षयाऽर्थतः आत्मागमत्वं तच्छिष्यं तु पञ्चमगणधरं सुधर्मखामिनमाश्रित्यानन्तरागमखं सच्छिष्यं च जम्बूखामिनमपेक्ष्य परम्परागमतां प्रतिपिपादयिषुः | अथवा अनुगमारूयस्य तृतीयस्यानुयोगद्वारस्य भेदभूताया उपोद्घातनिर्युक्तेः प्रतिभेदभूतनिर्गमद्वारखभावं प्रस्तुत ग्रन्थस्वार्थतो महावीर निर्गतखमभिधित्सुः सूत्रकारः- 'तेणं काले 'मित्यादिकमुपोद्यात ग्रन्थं तावदादावाह
ॐ नमः सर्वज्ञाय । ते णं काले णं ते णं समए णं चंपानामं नयरी होत्था वण्णओ ॥ (सूत्रं १ ) तत्र योऽयं शब्दः स वाक्यालङ्कारार्थः, ते इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो यथा 'करेमि भंते!' इत्यादिषु ततोऽयं वाक्यार्थो जातः - तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी, अथ कालसमययोः कः प्रति
For Parts Only
~4~