SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ---------- वर्ग: [१], ---------- अध्ययनं [१-५], ---------- मूलं [१४८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: Ill ज्ञाताधर्म-शा कथाङ्गम्. RIश्रुत.वर्ग: ॥२४॥ अथ द्वितीयश्रुतस्कन्धविवरणम् । अथ द्वितीयो व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्राप्तोपालम्भादिभिातर्धार्थ उपनीयते, इह तु साह एव साक्षात्कथाभिरभिधीयते इत्येवंसम्बन्धोऽयम्तेणं कालेणं २ रायगिहे नाम नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए तत्थ णं गुणसीलए णामं चेइए होत्था वणओ, तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अज्जमुहम्मा णाम थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जाव चउद्दसपुती चउणाणोधगया पंचाहिं अणगारसएहिं सद्धिं संपरिवुडा पुवाणुपुर्वि चरमाणा गामाणुगाम दुइज्जमाणा सुहंमुहेणं विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसीलए चेइए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा जामेव दिस पाउन्भूया तामेव दिसि पडिगया, तेणं कालेणं २ अज्जमुहम्मस्स अणगारस्स अंतेवासी अजजंबू णाम अणगारे जाव पज्जुवासमाणे एवं व-जति णं भंते ! समणेणं जाव संपत्तेणं छट्ठस्स अंगस्स पढमसुयक्खंधस्स णायसुयाणं अयमढे पन्नत्ते या दोच्चस्स गंभंते ! सुयक्खंधस्स धम्मकहाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते , एवं खलु जंबू! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं०, तं०-चमरस्स अग्गमहिसीणं पढमे वग्गे १ बलिस्स cecedeseseeeeeeeeeeeeee ॥२४॥ wirelunurary.org ___अथ द्वितिय: श्रुतस्कन्ध: आरभ्यते अथ पञ्च-अध्ययनात्मक: प्रथम-वर्ग: आरब्धः ~ 495~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy