________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रतस्कन्ध: [१] .. . -- अध्ययनं [१], .............- मूलं [१२] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[१२]
गाथा
प्रतीतमेव यस्य स तथा, पालम्बो-झुम्बनकं प्रलम्बमानो यस्य स तथा, कटिमूत्रेण-कव्यामरण विशेषेण मुष्ठ कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुकृता शोभा यस्य स तथा, तथा पिनद्धानि-परिहितानि |ग्रैवेयकाहुलीयकानि येन स तथा, तथा ललिताङ्गके अन्यान्यपि ललितानि कृतानि-न्यस्तानि आमरणानि यस्य स तथा, ततः पदद्वयस्थ कर्मधारयः, तथा नानामणीनां कटकत्रुटिक:-हस्तबाहाभरणविशेषबहुसात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेण सश्रीका-सशोभो यः स तथा, कुण्डलोयोतिताननः मुकुटदीप्तशिरस्क: हारेणावस्तृतम्-आच्छादितं तेनैव सुष्ठ। कृतरतिकं वक्षः-उरो यस्खासौ हारावस्तृतसुकृतरतिकवक्षाः, मुद्रिकापिङ्गलाङ्गुलीक:-मुद्रिका-अङ्गल्याभरणानि ताभिः पिङ्गला:-1
कपिला अङ्गुलयो यस्य स तथा, प्रलम्बेन-दीपेण प्रलम्बमानेन च सुष्टु कृतं पटेनोत्तरीयम्-उत्तरासको येन स तथा, नानामणि-10 || कनकरवैविमलानि महाहाणि-महा_णि निपुणेन शिल्पिना 'उविय'ति परिकर्मितानि 'मिसिमिसंतति दीप्यमानानि यानि | विरचितानि-निर्मितानि सुश्लिष्टानि सुगन्धीनि विशिष्टानि-विशेषवन्त्यन्येभ्यो लप्टानि-मनोहराणि संस्थितानि प्रशस्तानि च
आविद्धानि-परिहितानि वीरवल यानि येन स तथा, सुभटो हि यदि कश्चिदन्योऽप्यस्ति वीरव्रतधारी तदाऽसौ मां विजित्य IAS मोचयत्वेतानि बलयानीति स्पर्द्धयन् यानि परिदधाति तानि वीरवलयानीत्युच्यन्ते, किंबहुना, वर्णितेनेति शेषः, कल्पवृक्ष इव ||
सुष्ठु अलङ्कतो विभूषितश्च फलपुष्पादिभिः कल्पवृक्षो राजा तु मुकुटादिभिरलङ्कतो विभूपितस्तु वस्त्रादिभिरिति, सह कोरण्टकाKधानर्माल्यदामभिर्यच्छत्रं तेन नियमाणेन, कोरण्टकः-पुष्पजातिः, तत्पुष्पाणि मालान्तेषु शोभार्थ दीयन्ते, मालायै हितानि-16
माल्यानि-पुष्पाणि दामानि-माला इति, चतुर्णा चामराणां प्रकीर्णकानां वालैवीं जितमङ्गं यस्येति वाक्यं, मालभूतो जयशब्दः
दीप अनुक्रम [१५-१७]
स्वप्न-फल कथनं
~ 48~