SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३६-१३८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म- कथाङ्गम. ॥२३९॥ क्षिप्ततूर्येण, द्रुतं वाद्यमानेन तूर्येणेत्यर्थः, प्रतिनिःकामन्ति, इह बहुवचनं चौरव्यक्त्यपेक्षया अन्यथा चौरसेनापतिप्रक्रमादेक- १८ सुंसुवचनमेव स्वादिति । माज्ञाता धन्यादेः तते गं से धण्णे सत्थचाहे जेणेव सए गिहे तेणेव उवा०२ सुवहुंधणकणगं सुंसुमंच दारियं अवहरियं अटवीनिजाणित्ता महत्थं ३ पाहुडं गहाय जेणेव णगरगुत्तिया तेणेव उवा० २ तं महत्थं पाहुढं जाव उवणेति २ जस्तारः सू. एवं व०-एवं खलु देवा! चिलाए चोरसेणावती सीहगुहातो चोरपाल्लीओ इहं हवमागम्म पंचहिं चोरसएहिं सर्द्धि मम गिहं घाएत्ता सुवहुंधणकणगं सुंसुमं च दारियं गहाय जाब पडिगए, तं इच्छामो णं देवा! मुंसुमादारियाए कूवं गमित्तए,तुम्भे णं देवाणुप्पिया! से विपुले धणकणगे ममं सुंसुमा दारिया, तते णं ते णयरगुत्तिया धण्णस्स एयम8 पडिसुणेति २ सन्नड जाव गहियाउहपहरणा महया २ उक्किट्ठ० जाव समुद्दरवभूयंपिव करेमाणा रायगिहाओ णिग्गच्छंति २जेणेव चिलाए चोरे तेणेव उवा०२चिलाएणं चोरसेणावतिणा सहि संपलग्गा यावि होत्या, तते णं णगरगुत्तिया चिलायं चोरसेणावति हयमहिया जाव पडिसेहें ति, तते णं ते पंच चोरसया णगरगोत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विपुलं ॥२३९॥ धणकणगं विच्छडेमाणा य विपकिरेमाणा य सबतो समंता विप्पलाइत्या, तते णं ते णयरगुत्तिया तं विपुलं धणकणगं गेण्हंति २ जेणेव रायगिहे तेणेव उवा०, तते णं से चिलाए तं चोरसेण्णं लेहिं णय ~481~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy