SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३६-१३८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: शाताधर्म कथाम १८ सुंसुमाज्ञाता. चिलातिनिर्धाटनं ॥२३५॥ सू. १३६ य कुमारियाहि य सद्धिं अभिरममाणे २ विहरति, तते णं से चिलाए दासचेडे तेर्सि बहूणं दारियाण य ६ अप्पेगतियाणं खल्लए अवहरति, एवं बट्टए आडोलियातो तेंदुसए पोत्नुल्लए साडोल्लए अप्पेगतियाणं आभरणमल्लालंकारं अवहरति अप्पेगतिया आउस्सति एवं अवहसइ निच्छोडेति निम्भच्छेति तज्जेति अप्पे० तालेति, तते णं ते बहवे दारगा य ६ रोयमाणा य५ साणं २ अम्मापिऊणं णिवेदेति, तते ण तेसिं बरणं दारगाण य ६ अम्मापियरो जेणेव धणे सत्यवाहे तेणेव उवाधणं सत्थवाह यहहिं खेजणाहि य रुंटणाहि य उवलंभणाहि य खेजमाणा य रुंटमाणा य उवलंभेमाणा य धपणस्स एयमई णिवेदेति, तते णं धण्णे सत्थवाहे चिलायं दासचेडं एयमÉ भुजो २ णिवारेंति णो चेव णं चिलाए दासचेडे उवरमति, तते णं से चिलाए दासचेडे तेसिं बहूणं दारगाण य ६ अप्पेगतियाणं खुल्लए अवहरति जाव तालेति, तते णं ते बहवे दारगा य ६ रोयमाणा य जाव अम्मापिऊणं णिवेदेति, तते णं ते आसुरुत्ता ५ जेणेव धण्णे सत्वचाहे तेणेव उवा०२त्ता बहहि खिज जाव एयमहूँ णिवेदिति, तते णं से धपणे सस्थवाहे बहूणं दारगाणं ६ अम्मापिऊणं अंतिए एयमढे सोचा आसुरुत्ते चिलायं दासबेड उचावयाहिं आउसणाहि आउसति उद्धंसति णिन्भच्छेति निच्छोडेति तजेति उचावयाहिं तालणाहिं तालेति सातो गिहातो णिच्छुभति (सूत्रं १३६) तते णं से चिलाए दासचेडे सातो गिहातो निच्छुढे समाणे रायगिहे नयरे सिंघाडए जाव पहेसु देवकुलेसु य सभासु य पवासु य जयखलएम य ~ 473~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy