SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३५] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: मरणं वशत्तमरणं वा न ते 'मरए'त्ति म्रियन्ते छान्दसखादेकवचनप्रयोगेऽपि बहुवचनं व्याख्यातमिति, 'थणजघणवयणकर- १७अश्वकथाङ्गम्. | चरणनयणगवियविलासियगईसु । रूवेसु जे न रत्ता वसट्टमणं न ते मरए।।१२॥ एवमन्यास्तिस्त्रो गाथाः पूर्वोक्तार्था वाच्याः , उप- ज्ञाता. देशमिन्द्रियाश्रितमाह-सद्देसु य भद्दयपावएसु सोयविसयं उवगएसु । तुद्वेण व रुद्वेण व समणेण सया न होय।।१६॥ कण्ठ्या ,नवरं इन्द्रियासं. ॥२३४॥ भद्रकेषु-मनोज्ञेषु पापकेषु-अमनोत्रेषु क्रमेण तुष्टेन-रागवता रुष्टेन-रोषवतेति, एवमन्या अपि चतस्रोऽध्येतव्या इति ॥ इह विशे- वरसंवर पोपनयमेवमाचक्षते-"जह सो कालियदीयो अणुवमसोक्खो तहेब जइधम्मो । जह आसा तह साहू वणियबष्णुकूलकारिजणा | दोषगुणाः I॥ १॥ जह सद्दाइअगिद्धा पत्ता नो पासबंधणं आसा । तह विसएसु अगिद्धा बझंति न कम्मणा साहू ॥२॥ जह सच्छंद-18 विहारो आसाणं तह य इह वरमुणीणं । जरमरणाई विवज्जिय संपत्ताणंदनिवार्ण ॥३॥ जह सद्दाइसु गिद्धा बद्धा आसा तहेव विसयरया । पावेंति कम्मबंधं परमासुहकारणं घोरं ॥४॥जह ते कालियदीवा णीया अन्नत्थ दुहगणं पत्ता । वह धम्मपरिभवा अधम्मपत्ता इह जीवा ॥ ५॥ पावेंति कम्मनरवइवसया संसारवाहयालीए । आसप्पमदएहि व नेरइयाइहि ॥ दुक्खाई ॥६॥" [ यथा स कालिकद्वीपोऽनुपमसौख्यस्तथा यतिधर्मः । यथाऽश्वास्तथा साधवः वणिज इवानुकूलकारिणो18 जनाः॥१॥ यथा शब्दायेषु अगृद्धाः प्राप्ता न पाशबन्धनं अश्वाः । तथा विषयेषु अगृद्धा बध्यन्ते न कर्मणा साधवः ॥२॥ यथा स्वच्छन्दविहारोऽश्वानां तथाचेह वरमुनीनां । जरामरणानि विवर्य संप्राप्ताऽऽनन्दं निर्वाणं ॥ ३॥ यथा शब्दादिषु गृद्धा | ॥२३४॥ बद्धा अश्वास्तथैव विषयरताः । प्राप्नुवन्ति कर्मबन्धं परमासुखकारणं घोरम् ॥ ४॥ यथा ते कालकद्वीपात् नीता अन्यत्र दुःख-18 लरकलeacence ~ 471~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy