SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आगम (०६) श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित ज्ञावाधर्म कथाङ्गम्. ॥२३३॥ “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः) अध्ययनं [१७], • मूलं [१३५] + गाथा: आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'कलरमियमरतितलताल वंसककुहाभिरामेसु ति कला:- अत्यन्तश्रवणहृदयहराः अव्यक्तध्वनिरूपा अथवा कलावन्तः- परिणामचन्त इत्यर्थः रिभिताः खरघोलनाप्रकारवन्तः मधुराः - श्रवणसुखकरा ये रात्रीतलतालवंशाः ते तथा, तत्र तत्रीवीणा तलतालाः- इस्ततालाः अथवा तलाः-हस्ताः बालाः-कंसिनः वंशः-वेणवः इह च तमादयः कलादिभिः शब्दधर्मैर्विशेषिताः शब्दकारणलाचे च ते कहुदा:-प्रधानमः स्वरूपेणाभिरामाथ - मनोज्ञा इति कर्मधारयोऽतस्तेषु, रमन्ति- रतिं कुर्वन्तीति इति योगः, 'सहेसु रामाणा रति सोइंदियमसह चि शब्देषु-मनोज्ञध्वनिषु श्रोतोचिषयेषु रम्यमाना - रामकन्तः श्रोत्रेन्द्रियस्य वशेन बलेन ऋताः पीडिता इति विग्रहः, ये शब्देषु रज्यन्ते तत्कारणेषु तत्र्यादिषु श्रोत्रेन्द्रियवशाद्रमन्ते इति वाक्यार्थः, अनेन च कार्यतः श्रोत्रेन्द्रिय स्वरूपमुक्तं ॥ 'सोइंदियदुद्दतत्तणस्स अह एत्तिओ हवइ दोसो । दीवियस्यमसहंतो बहबंधं तित्तिरो पत्तो' ॥२॥ कण्ठ्या, नवरं शाकुनिकपुरुषसम्बन्धी पञ्जरस्थतित्तिरो द्वीपिका उच्यते तस्य यो रवस्त| मसहमान: स्वनिलयान्निर्गतो वर्ध-मरणं बन्धं च पञ्जरबन्धनं प्राप्त इत्यर्थः । 'धणजघणवयणकरचरणनयणगद्दियविलासियगईसु ति स्तमादिषु तथा गर्वितानां सौभाग्यमानवतीनां श्रीणां या विलसिता जातविलासाः सविकारा गतयस्तासु चेत्यर्थः । 'रूवेसु रज्खमाणा रमंति चक्खिदियवसट्टा' प्रतीतमेव, 'चक्खिवियदुदंत तणस्स अह एतिओ हवइ दोसो । जं जलणंमि जलते बडह पर्यगो अबुद्धीओ ॥ ४ ॥ कण्ठ्या, 'अगुरुवरपवर धूषणउउयमहाणुलेवणविहीसु । गंधेसु रजमाणा रमंति वाणिदिव्यवसट्टा ॥५॥ कण्ठ्याः, नवरं अमुरुवरः - कृष्णागरुः प्रवरधूपनानि - गन्धयुक्त्युपदेशविरचिता धूपविशेषतः, 'उउयचि ऋतौ २ यान्युपचितानि तानि आर्तवानि माल्यानि जात्यादिकुसुमानि अनुलेपनानि च श्रीखण्डकुङ्कुमादीनि विषयः - एतत्प्रकारा For Penal Use Only ~469~ १७अम्ब ज्ञाता० इन्द्रियासं वरसंवर दोषगुणाः सू. १३५ ॥२३३॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy