SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: विणीयविणय'त्ति शिक्षयेव-अश्वदमकपुरुषशिक्षाकरणादिव विनीतः-अवाप्तः विनयो यैस्ते तथा तान् , 'लंघणवग्गणधा-181 वणधोरणतिवाईजहणसिक्खियगइति लङ्कनं गोंदीनां वल्गन-कूईनं धावन-वेगवद् गमनं धोरणं-चतुरतं गतिविषय || त्रिपदी-मल्लस्येव रङ्गभूम्यां गतिविशेषः एतद्रूपा जविनी-वेगवदी शिक्षितेव शिक्षिता गतिय स्ते तथा तान् , किं ते इति किमपरं, 'मणसावि उविहंताईति मनसाऽपि-चेतसाऽपि न केवलं वपुषा 'उविहंताईति उत्पतन्ति, 'अणेगाई आससयाईति न केवलमश्वानेकैकशः अपि तु अश्वशतानि पश्यन्ति स्मेति,गमनिकामात्रमेतदस्य वर्णकस भावार्थस्तु बहुश्रुतबोध्य इति। 'पजरगोयर'त्ति प्रचुरचरणक्षेत्राः, 'वीणाण येत्यादि, वीणादीनां तश्रीसझ्यादिकृतो विशेषः, भंभा-ढक्का 'कोटपुडे'त्यादि, 18 कोष्ठपुटे ये पश्यन्ते ते कोष्टषुटा:-वासविशेषाः तेषां च, इह यावत्करणादिदं दृश्य-पत्तपुडाण य' पत्राणि तमालपत्रादीनि18 चोयपुडाण ब'चोय'ति बपुट-पत्रादिमयं तद्भाजनं 'तगरपुडाण य एलापुडाण यहिरिवेरपुडाण य चंदणपुडाण य कुंकुमपुडाण य ओसीरपुडाण य चंपगपुडाण य मरुअगपुडाण य दमणगपुडाण य जातिपुडाण य जूहियापुडाण काय मल्लियापुडाण य नोमालियापुडाण य वासंतियापुडाण य केयइपुडाण य कप्तरपुडाण य पाडलपुडाण यत्ति, इह तगरादीनि गन्धद्रव्याणि गान्धिकप्रसिद्धानि, हिरिरं-वालकः उसीरं-बेरणीमूलं, केचित्तु पुष्पजातिविशेषाः लोकप्रसिद्धाः, SIपुष्पजातयश्च प्रायो यधपि बहुदिनक्षमा न भवन्ति तथाऽप्युपायतः कतिपयदिनक्षमाः सम्भाव्यन्ते, न च शुष्कतायामपि तासां सर्वथा सुगन्धाभाव इति तद्ग्रहणमिहादुष्टमिति, तथा 'बहुस्सति बहोः खण्डादेः पुष्पोतरा पद्मोचरा च शर्कराभेदावेव, 'कोयवगाण यति रूतपूरितपटानां प्रावारा:-प्रावरणविशेषा नवतानि-जीनानि मलयानि मसूरकाणि चासनविशेषाः, अथवा ~466~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy