SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२५-१३१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: पंच अणगारा सामाइयमातियाति चोइस पुवाई बहूणि वासाणि दोमासियाए संलेहणाए अत्ताणं झोसित्ता जस्सट्टाए कीरति णग्गभावे जाव तमहमाराति २ अणंते जाव केवलवरणाणदंसणे समुप्पन्ने जाव सिद्धा (सूत्रं १३०)तते णं सा दोवती अजा सुव्वयाणं अज्जियाणं अंतिए सामाइयमाइयाई एकारस अंगार्ति अहिज्जति २ बहणि वासाणि मासियाए संलेहणाए. आलोइयपडिता कालमासे कालं किच्चा बंभलोए उववन्ना, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाई ठिती प० तस्थ णं दुवतिस्स देवस्स दस सागरोवमाई ठिती पन्नत्ता, सेणं भंते ! दुबए देवे ततो जाब महाविदेहे वासे जाव अंतं काहिति । एवं खलु जंबू ! समणेणं सोलमस्स अपम? पण्णतेत्तिवेमि (सूत्रं १३१) सोलसम-नायज्झयणं समत्तं ॥१६॥ 'एगट्ठिय'त्ति नौः 'नूमंति'त्ति गोपयन्ति, श्रान्त:-खिन्नः तान्त--तरकाण्डकाडावान् जातः परितान्त: सर्वथा खिन्नः। एकाथिका बैते, 'इच्छंतएहिंति इच्छया कयाचिदित्यर्थः, 'वेयालीएतिवेलातटे इति । इहापि सूत्रे उपनयो न दृश्यते, एवं चासी द्रष्टव्य:-"सुबहुपि तवकिलेसो नियाणदोसेण दूसिओ संतो । न सिवाय दोवतीए जह किल सुकुमालियाजम्मे | ॥१॥" अथवा-'अमणुनमभत्तीए पत्ते दाणं भवे अणत्थाय । जह कड्डयतुंबदाणं नागसिरिभवमि दोवइए ॥२॥"ति [सुबहुरपि तपःक्लेशो निदानदोषेण दूपितः सन् | न शिवाय द्रौपद्या यथा सुकुमारिकाजन्मनि ॥१॥ अमनोज्ञमभक्या पात्रे दानं भवेदनाय । यथा कटुतुम्बदानं नागश्रीभवे द्रौपद्या अपि ॥२॥] समाप्तं पोडशज्ञाताध्ययन विवरणम् ॥१६॥ अत्र अध्ययनं-१६ परिसमाप्तम् ~456~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy