________________
आगम
(०६)
“ ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:)
अध्ययनं [ १६ ],
मूलं [१२५-१३१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
ज्ञाताधर्म
कथाङ्गम्.
॥२२५॥
श्रुतस्कन्धः [१]
तहत्ति पडिसुर्णेति सबलवाहणा हयगय हत्थिणाउराओ पडिणिक्खमति २ जेणेव दक्खिजिल्ले वेयाली तेणेव उवा० २ पंडुमडुरं नगरं निवेसेति २ तत्थ णं ते विपुल भोग समितिसमण्णागया याचि होस्था (सूत्रं १२७ ) तते णं सा दोवई देवी अन्नया कयाई आवण्णसत्ता जाया यावि होत्था, तते णं सा दोवती देवी णवण्हं मासाणं जाव सुरूवं दारगं पयाया समालं णिवन्तवारसाहस्स इमं एयारूवं जम्हा णं अम्हं एस दारए पंचण्डं पंडवाणं पुत्ते दोवतीए अत्तए तं होउ अम्हं इमस्स दारगस्स णामधे पंडुसेणे, तते णं तस्स दारगस्स अम्मापियरो णामवेज्जं करेह पंडुसेणत्ति, बावन्तरिं कलाओ जाव भोगसमत्थे जाए जुवराया जाव विहरति, थेरा समोसढा परिसा निग्गया iser former धम्मं सोचा एवं व०-जं णवरं देवा० ! दोवतिं देविं आपुच्छामो पंडुसेणं च कुमारं रामो तो पच्छा देवा! अंतिए मुंडे भवित्ता जाव पक्षयामो, अहासुहं देवा० 1, तते णं ते पंच पंढवा जेणेव सए गिहे तेणेव उवा० २ दोवतिं देवि सहावेति २ एवं ब० एवं खलु देवा० ! अम्हेहिं राणं अंतिर धम्मे णिसंते जाव पवयामो तुमं देवाणुप्पिए! किं करेसि ?, तते णं सा दोवती देवी ते पंच पंडवे एवं व०-जति णं तुम्भे देवा! संसारभविग्गा पञ्चयह ममं के अपणे आलंबे वा जाव भविस्सति ?, अहंपि य णं संसारभउद्विग्गा देवाणुप्पिएहिं सद्धिं पवतिस्सामि, तते णं ते पंच पंडवा पंडुसेणre अभिसेओ जाव राया जाए जाव रज्जं पसाहेमाणे विहरति, तते णं ते पंच पंडवा दोवती य
Eaton Internationa
For Penal Use On
~453~
१६ अमर कङ्काज्ञा०
पाण्डुमधुरानिवेश: पाण्डवदी
क्षा सू. १२७-१२८
॥२२५॥