SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [ १६ ], मूलं [१२५-१३१] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥२२४॥ 1307027202 महाबलवगा जेणं तुभेहिं गंगामहानदी बासहिं जाव उत्तिष्णा, इच्छंतएहिं तुम्भेहिं पउम जाव णो डिसेहिए, तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं कुत्ता समाणा कन्हं वासुदेवं एवं व० एवं खलु देवा०! अम्हे तुम्भेहिं विसज्जिया समाणा जेणेव गंगा महानदी तेणेव उवा० २ एगट्टियाए मग्गणगवेसणं तं चैव जाव णूमेमो तुम्भे पडिवालेमाणा चिट्ठामो, तते णं से कण्हे वासुदेवे तेसिं पंच पांडवानं एयमहं सोचा णिसम्म आसुरुते जाब तिवलियं एवं व०-अहो णं जया मए लवणसमुदं दुवे जोयणसयसहस्सा विच्छिष्णं वीतीवइत्ता परमणाभं हयमहिय जाब पडिसेहिता अमरकंका संभाग० दोवती साथ उवणीया तथा णं तुम्भेहिं मम माहत्यं ण विण्णायं इयाणि जाणिस्सहतिकड लोहदंड परामुसति, पंच पंचवाणं रहे चूरेति २ णिविसए आणवेति २ तत्थ णं रहमद्दणे णामं को णिविट्ठे, तते से कहे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छ २ सरणं संधावारेणं सद्धिं अभिसमन्नागए या होत्था, तते णं से कण्हे वासुदेवे जेणेव बारवई जयरी तेणेच उवा० २ अणुपविसति (सूत्रं १२६) तते णं ते पंच पंडवा जेणेव हत्थिणाउरे तेणेव उवागच्छन्ति२ जेणेव पंडू तेणेच उ० २ करयल एवं ब० एवं खलु ताओ! अम्हे कण्हेणं णिविसया आणत्ता, तते णं पंडुराया ते पंच पंडवे एवं ०-कहणं पुस्ता ! तुभे कण्हेणं वासुदेवेणं णिविसया आणता ?, तते णं ते पंच पंडवा पंडुरायं एवं व०एवं खलु ताओ ! अम्हे अमरकंकातो पडिणियत्ता लवणसमुदं दोन्नि जोयणसय सहस्साई वीतिव Eucation International For Parks Use Only ~451~ १६ अमरकङ्काज्ञा० रथमधन | दुर्गतिवेशः पाण्डवनिविषयता च सू. १२६ ॥२२४॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy