SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (०६) ཏྠཱ + ཀྑུལླཱ ཡྻ [१५-१७] ----- अध्ययनं [१], • मूलं [१२] + गाथा: श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित..... . आगमसूत्र - [ ०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Educat “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) स्वप्न फल कथनं एगे महासुमि दिट्ठे, तं उराले णं सामी ! धारणीए देवीए सुमिणे दिट्ठे, जाब आरोग्गतुट्ठिदीहाउकल्लामंगलकार णं सामी ! धारिणीए देवीए सुमिणे दिडे, अत्थलाभो सामी सोक्खलाभो सामी ! भोगलाभो सामी । पुत्तलाभो, रज्जलाभो एवं खलु सामी ! धारिणीदेवी नवग्रहं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाहिसि, सेवि य णं दारए उम्मुकबालभावे विन्नाय परिणयमिते जोवणगमणुपत्ते सूरे वीरे विकं विच्छिन्नविउलबलवाहणे रज्जवती राया भविस्सह अणगारे वा भावियप्पा, तं उराले णं सामी ! धारिणी देवीए सुमिणे दिडे, जाब आरोग्गतुहिजावदिट्ठेतिकट्टु भुज्जो २ अणुबूर्हेति । तते णं सेणिए राया तेसिं सुमिणपादगाणं अंतिए एयम सोच्चा णिसम्म हह जाव हियए करयल जाव एवं वदासीएवमेयं देवाणुपिया जाब जन्नं तुम्भे वदहत्तिकट्टु तं सुमिणं सम्मं पडिच्छति २ ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सकारेति सम्माणेति २ विपुलं जीवियारिहं पीतिदाणं दलयति २ पडिविसह । तते णं से सेणिए राया सीहासणाओ अब्भुद्वेति २ जेणेव धारिणी देवी तेणेव उवागच्छद्द उवागच्छत्ता धारिणीदेवीं एवं दासी एवं खलु देवाणुप्पिए । सुमिणसत्यंसि बयालीस सुमिणा जाव एवं महासुमिणं जाव भुजो २ अणुवहति, तते णं धारिणीदेवी सेणियस्स रनो अंतिए एयमहं सोचा णिसम्म हट्ठ जाव हियया तं सुमिणं सम्मं पडिच्छति २ जेणेव सए वासरे तेणेव उवागच्छति २ व्हाया कयबलिकम्मा जाव विपुलाहिं जाव विहरति (सूत्रं १२ ) For Park Use Only ~ 44~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy