SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) मूलं [१२५-१३१] श्रुतस्कन्धः [१] अध्ययनं [ १६ ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Educatin internation वासुदेवस्स इमेयारूवे अम्भस्थिए समुप्पवित्था-किं मण्णे धायहसंडे दीवे भारहे वासे दोचे वासुदेवे समुपणे ? जस्सणं अयं संखसद्दे ममपिव मुहवायपूरिते वियंभति, कविले वासु सहातिं सुणे, मुणि अरहा कविलं वासुदेवं एवं व०-से पूर्ण ते कविला वासुदेवा ! मम अंतिए धम्मं णिसामेमाणस्स संखस आकण्णित्ता इमेयारूवे अम्भस्थिए- किं मन्ने जाव वियंभइ, से पूर्ण कविला वासुदेवा! अयमट्टे समहे ?, हंता ! अत्थि, नो खलु कविला ! एवं भूयं वा ३ जन्नं एगे खेते एगे जुगे एगे समय दुवे अरहंता वा चक्की वा बलदेवा वा वासुदेवा वा उष्पर्जिसु उप्पजिति उप्पज्जिस्संति वा, एवं खलु वासुदेवा ! जंबुवाओ भारहाओ वासाओ हरिथणाउरणयराओ पंडुस्स रण्णो सुण्हा पंचण्हं पंडवाणं भारिया दोवती देवी तव उमनाभस्त रण्णो पुवसंगतिएणं देवेणं अमरकंकाणयरिं साहरिया, तते णं से कहे वासुदेवे पंचि पंडवेहिं सद्धिं अप्पछट्टे छहिं र हेहिं अमरकंकं रायहाणिं दोवतीए देवीए कूर्व ह्धमागए, तते णं तस्स कण्हस्स वासुदेवस्स उमणाभेणं रण्णा सद्धिं संगामं संगामेमाणस्स अयं संखसद्दे तव मुहवाया० इव इट्ठे कंते इहैव वियंभति, तए णं से कविले वासुदेवे मुणिसुखयं वंदति २ एवं व०- गच्छामि णं अहं भंते! कण्हं वासुदेवं उत्तम पुरिसं सरिसपुरिसं पासामि, तए णं मुणिसुवए अरहा कविलं वासुदेवं एवं वनो खलु देवा० एवं भूयं वा ३ जण्णं अरहंता वा अरहंतं पासंति चक्कवही वा चक्कवहिं पासंति बलदेवा वा बलदेवं पासंति वासुदेवा वा वासुदेवं पासंति, तहविय णं तुमं कण्हस्स वासुदेवस्स लवणसमुद्द For Park Use Only ~448~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy