SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्मकथाङ्गम्. ॥२१७॥ १६ अमरकङ्काज्ञा द्रौपदीगवेषणप्रत्यानयनं सू.१२४ हाओ जाव हस्थिणापुरं साहरामि, उदाहु पउमणाभं रायं सपुरयलवाहणं लवणसमुद्दे पक्खिवामि?, तते ण कण्हे वासुदेव मुट्ठियं देवं एवं व-मा णं तुम देवा! जाव साहराहि तुम णं देवा! लवणसमुद्दे अप्पण्वस्स छण्हं रहाणं मग्गं चियराहि, सयमेव णं अहं दोवतीए कृवं गच्छामि, तए णं से सुट्टिए देवे कण्हं वासुदेवं एवं वयासी-एवं होउ, पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छह रहाणं लवणसमुद्दे मग्गं वितरति, तते णं से कण्हे बासुदेवे चाउरंगिणीसेणं पडिविसज्जेति २ पंचहिं पंडवेहिं सद्धिं अप्पछट्टे छर्हि रहेहिं लवणसमुदं मझमझेणं वीतीवयति २ जेणेव अमरकंका रायहाणी जेणेव अमरकंकाए अग्गुजाणे तेणेव उवागच्छइ २ रहं ठवेइ २ दारुयं सारहिं सद्दावेति एवं च-गच्छहणं तुम देवा०1 अमरकंकारायहाणी अणुपविसाहि २ पउमणामस्स रपणो वामेणं पाएणं पायपीढं अकमित्ता कुंतग्गेणं लेहं पणामेहि तिवलियं भिउर्षि पिडाले साहव आसुरुत्ते रुढे कुडे कुविए पंडिकिए एवं व०-हं भो पउमणाहा! अपत्थियपत्थिया दुरंतपंतलक्खणा हीणपुन्नचाउद्दसा सिरीहिरिधीपरिवजिया अज्ज ण भवसि किन्नं तुम ण याणासि कण्हस्स वासुदेवस्स भगिणि दोवतिं देविं इहं हवं आणमाणे, तं एयमवि गए पचप्पिणाहि णं तुम दोवर्ति देविं कण्हस्स वासुदेवस्स अहव णं जुद्धसजे णिग्गच्छाहि, एस णं कण्हे वासुदेवे पंचहिं पंडवेहि अप्पछडे दोवतीदेवीए कूवं हबमागए, तते णं से दारुए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हद्दतुढे जाव पडिमुणे २ अमरकंकारापहार्णि ॥२१७॥ ~ 437~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy