________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
aeriendrased00000readragnoree
जणवयं मझमझेणं जेणेव सुरहजणवए जेणेव वारवती णयरी जेणेव अग्गुजाणे तेणेव उवा०२हत्थिखधाओ पचोकहति २ कोटुंबियपुरिसे सद्दा०२ एवं व०-गच्छह णं तुम्भे देवा! जेणेव पारचई णयरिं बारवति णयरिं अणुपविसह २ कण्हं वासुदेवं करयल एवं वयह-एवं खलु सामी ! तुम्भं पिउच्छा कोंती देवी हथिणाउराओ नयराओ इह हबमागया तुम्भं दंसणं कंखति, तते णं ते कोटुंथियपुरिसा जाव कहेंति, तते णं कण्हे वासुदेवे कोडुंबियपुरिसाणं अंतिए सोचा णिसम्म हस्थिखंधवरगए हयगय बारवतीए य मज्झमज्झेणं जेणेव कोंती देवी तेणेव उ० २ हत्धिखंधातो पचोरुहति २कोंतीए देवीए पायग्गहणं करेति २ कोतीए देवीए सद्धि हत्थिखधं दुरूहति २ बारवतीए गयरीए मज्झमज्झेणं जेणेव सए गिहे तेणेव उवा० २ सयं गिहं अणुपविसति । तते णं से कण्हे वासुदेवे कोंती देविं पहायं कयवलिकम्म जिमियभुत्तुत्तरागयं जाव सुहासणवरगयं एवं वळ-संदिसउ णं पिउच्छा ! किमागमणपओयणं ,तते णं सा कोंती देवी कण्हं वासुदेवं एवं व०-एवं खलु पुत्ता! हत्थिणाउरे णयरे जुहिडिल्लस्स आगासतले सुहपसुत्तस्स दोवती देवी पासाओ ण णज्जति केणइ अबहिया जाव अवक्खित्ता वा, तं इच्छामि णं पुत्ता! दोवतीए देवीए मग्गणगवेसणं कयं, तते णं से कण्हे वासुदेवे कोती पिउञ्छि एवं व०-जं णवरं पिउच्छा! दोवतीए देवीए कत्थइ सुई वा जाव लभामि तो णं अहं पायालाओ वा भवणाओ वा अद्धभरहाओ वा समंतओ दोवति साहस्थि उवणेमित्तिकट्ठ
FOLTOCOCIcerceceiocceroeneratioesee
~ 434~