SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आगम (०६) श्रुतस्कन्धः [१] अध्ययनं [ १६ ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] ज्ञाताधर्मकथाङ्गम्. ॥२१४॥ “ ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) Eucation International - देवीए रूबे प ३ मुच्छिए ४ दोवईए अज्झोववन्ने जेणेव पोसहसाला तेणेव उव० २ पोसहसा जाब पुवसंगतियं देवं एवं व० - एवं खलु देवा० ! जंबुद्दीवे २ भारहे वासे हथिणाउरे जाब सरीरा तं इच्छादेवा! दोवतीं देवीं इहमाणियं, तते णं पुवसंगतिए देवे परमनाभं एवं व० - नो खलु देवा० ! एवं भूयं वा भवं वा भविस्सं वा जपणं दोवती देवी पंच पंडवे मोतृण अन्नणं पुरिसेणं सद्धिं ओरालातिं जाव विहरिस्सति, तहाविय णं अहं तव पियतयाए दोवती देविं इहं हवमाणेमित्तिक मणाभं आपुच्छर २ ताए उकिट्ठाए जाब लवणसमुदं मज्झमज्झेणं जेणेव हत्थणाउरे जयरे तेणेव पहारेत्थ गमणाए । तेणं कालेणं २ हत्थिणाउरे जुहिद्विल्ले राया दोवतीए सद्धि उपिं आगासतलसि सुहृपसुते यावि होत्था, तरणं से पुवसंगतिए देवे जेणेव जुहिट्ठिल्ले राया जेणेव दोवती देवी तेणेव उवाग० २ दोवती देवीए ओसोवणियं दलपइ र दोवति देविं गिव्हइताए उक्किद्वाए जाव जेणेव अमरकंका जेणेव पउमणाभस्स भवणे तेणेव उवा० २ पउमणाभस्स भवणंसि असोगवणियाए दोबतिं देवीं ठावेश २ ओसोवणि अवहरति २ जेणेव पउमणाभे तेणेव उ० २ एवं व०-एस णं देवा ! मए हत्थिणाराओ दोवती इह ह्वमाणीया तब असोगणियाए चिट्ठति, अतो परं तुमं जाणसित्तिकट्टु जामेव दिसिं पाउएतामेव दिसिं पडिगए । तते णं सा दोबई देवी ततो मुहतरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपचभिजाणमाणी एवं व०-नो खलु अम्हं एसे सए भवणे णो खलु एसा अम्हं सगा . For Pay Lise On मूलं [१२०-१२४] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 431~ १६ अमर कङ्काज्ञा० धातकीभरतेऽपहा र: सू.१२३ ॥ २१४॥ war
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy