________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ज्ञाताधर्म-19
कथाका.
101
१६अमरकाज्ञा नारदस्यानादरःसू. १२२
॥२१३॥
वइए, तते णं से पंडुराया ककछुल्लनारयं एजमाणं पासति २ पंचहिं पंडवेहि कुंतीए य देवीए सद्धिं आसणातो अब्भुट्टेति २ कच्छुल्लनारयं सत्तदृपयाई पञ्चुग्गच्छइ२ तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति णमंसति महरिहेणं आसणेणं उवणिमंतेति, तते णं से कच्छुल्लनारए उदगपरिफोसियाए दभो. वरिपञ्चत्युयाए भिसियाए णिसीयति २ पंडरायं रजे जाव अंतउरे य कुसलोदंतं पुच्छइ, तते णं से पंडराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढ़ति जाच पज्जुवासंति, तए णं सा दोबई कच्छुल्लनारयं अस्संजयं अविरयं अपडिहयपञ्चक्खायपावकम्मंतिकड नो आढाति नो परियाणइ नो अन्भुट्टेति नो पज्जुवासति ( सूत्रं १२२) तते णं तस्स कच्छुल्लणारयस्स इमेयारूवे अम्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था अहो णं दोवती देवी रूवेणं जाव लावण्णेण य पंचहिं पंडवेहिं अणुबहा समाणी ममं णो आदाति जाव नो पज्जुवासह तं सेयं खलु मम दोवतीए देवीए विप्पियं करिशएत्तिकट्ठ एवं संपेहेति २ पंडुयरायं आपुच्छह २ उप्पयर्णि विजं आवाहेति २ ताए उफिट्टाए जाच विजाहरगईए लवणसमुई मज्झमझेणं पुरस्थाभिमुहे वीइवतिउं पयत्ते यावि होत्था । तेणं कालेणं तेणं समएणं धायइसंडे दीवे पुरथिमद्धदाहिणड्डभरहवासे अवरकंका णाम रापहाणी होत्था, तते णं अमरकंकाए रायहाणीए पउमणाभे णाम राया होत्या महया हिमवंत० वण्णओ, तस्स णं पउमनाभस्स रनो सत्त देवीसयाति ओरोहे होत्या, तस्स
॥२१॥
seoccerseas
~429~