SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१२] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ज्ञाताधर्मकथाङ्गम्. १ उत्क्षिसाध्ययने स्वमफलम् सूत्रांक [१२]] ॥१९॥ गाथा विलेवणे आविद्धमणिमुवन्ने कप्पियहारद्धहारतिसरयपालंबपलंयमाणकडिसुत्तसुकयसोहे पिणद्धगेवजे अंगुलेलगल लियंगल लियकयाभरणे णाणामणिकडगतुडियथंभियभुए अहियरुवसस्सिरीए कुंडलुजोइयाणणे मउदित्तसिरए हारोत्थयमुकतरइयवच्छे पालंबपलंबमाणसुकयपडउत्सरिजे मुछियापिंगलंगुलीए णाणामणिकणगरयणविमलमहरिह निउणोवियमिसिमिसंतविरइयसुसिलिट्ठविसिट्ठलट्ठसंठियपसस्थआविद्धवीरवलए, किं बहुणा, कप्परुक्खए चेव सुअलंकियविभूसिए नरिंदे सकोरिटमल्लदामेणं छत्तेणं धरिजमाणेणं उभओ चउचामरवालवीइयंगे मंगलजयसहकयालोए अणेगगणनायगदंडणायगराईसरतलवरमाइंबियकोटुंबियमंतिमहामंतिगणगदोवारियअमचचेडपीहमदनगरणिगमसेडिसेणावइसत्यवाहदयसंधिवाल सद्धिं संपरिबुडे धवलमहामेह निग्गएषिव गहगणदिपंतरिक्खतारागणाण मझे ससिव पियदसणे नरवई मजणघराओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उचागच्छद उवागच्छइत्ता सीहासणवरगते पुरत्याभिमुहे सन्निसन्ने । तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरच्छिमे दिसिभागे अट्ट भहासणाई सेयवत्वपच्चुत्थुयाति सिद्धस्थमंगलोचयारकतसंतिकम्माई रयावेई रयावित्सा णाणामणिरयणमंडियं अहियपेच्छणिज्जरूवं महग्यवरपहणुग्गयं सहबहुभत्तिसयचित्तट्ठाणं ईहामियउसमतुरयणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं सुखचियवरकणगपवरपेरंतदेसभागं अम्भितरियं जवणियं अंछावेइ अंछावइत्ता दीप अनुक्रम [१५-१७] ॥१९॥ स्वप्न-फल कथनं ~ 41~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy