________________
आगम
(०६)
श्रुतस्कन्धः [१] अध्ययनं [ १६ ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६]
ज्ञाताधर्म
कथाङ्गम्.
॥२०४॥
“ ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:)
गोवालियाओ अज्जाओ सूमालियं एवं व०-अम्हे णं अज्जे । समणीओ निग्गंधीओ ईरियासमियाओ जाव गुत्तर्वभचारिणीओ नो खलु अम्हं कप्पति बहिया गामस्स जाव सण्णिवेसस्स वा छ २ जाब विहरितए, कप्पति णं अम्हं अंतो उबस्सयस्स वतिपरिक्खित्तस्स संघाडिवद्धियाए णं समतलपतियाए आयवित्त, तते णं सा सूमालिया गोवालिया एयमहं नो सद्दहति नो पत्तियह नो रोपति एपमहं अ० ३ सुभूमिभागस्स उज्जाणस्स अदूरसामंते छछणं जाव विहरति (सूत्रं ११३ )
Education International
सुकुमालककोमलिकां- अत्यर्थं सुकुमारां, गजतालुसमानां गजतालुकं सत्यर्थं सुकुमालं भवतीति, 'जुत्तं वेत्यादि युक्तंसङ्गतं 'पतं'ति प्राप्तं प्राप्तकालं पात्रं वा गुणानामेष पुत्रः, श्लाघनीयं वा सहसो वा संयोगो विवाद्ययोरिति, 'से जहा नामए असिपत्ते वा' इत्यत्र यावत्कारणादिदं द्रष्टव्यं 'करपतेइ वा खुरपत्ते वा कलंबची रिगापतेह वा सतिअग्गेति वा कौतमेति वा तोमरग्गेति वा भिंडिमालग्गेइ वा सूचिकलाब एति वा बिच्छु केइ वा कविकच्छूड वा इंगालेति वा मुम्मुरेति वा अचीह वा जालें वा अलाएति वा सुद्धागणी वा भवेतारूये १, नो इणट्टे समहे, एत्तो अणिइतराए चैव अकंततराए चेव | अप्पियतराए चैव अमणुनतराए चैव अमणामतराए चेव'चि तत्रासिपत्रं खड्गः करपत्रं - क्रकचं क्षुरपत्रं - बुरः कदम्बची|रिकादीनि लोकरूढ्याऽवसेयानि वृधिकङ्क:- वृश्चिककण्टकः, कपिकच्छुः खर्जुकारी वनस्पतिविशेषः, अङ्गारो-विज्वालोऽग्निकणः मुर्मुर:- अग्निकणमिश्रं भस्म अविः - इन्धनप्रतिबद्धा ज्वाला ज्वाला तु-इन्धनच्छित्रा अलावं- उल्मुकं शुद्धाग्निः - अय स्पिण्डान्त
मूलं [ १०९ - ११३] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Pasta Use Only
~ 411~
१६ अपरकङ्काज्ञाता. दात्री
साध्वी आतापिका सुकुमालिका
सू. ११३
॥२०४॥