________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०९-११३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ज्ञाताधर्मकथाङ्गम.
१६ अपरकङ्काज्ञाता.द्रमककृतस्त्यागः सू. ११२
॥२०॥
ततेणं से सागरदत्ते सस्थ० ते कोडंबियपुरिसे एवं व-मा णं तुम्भे देवा! एयस्स दमगस्सतं खंड जाव एडेह पासे ठवेह जहा णं पत्तियं भवति, तेवि तहेव ठविति, तए णं ते कोडंचियपुरिसा तस्स दमगस्स अलंकारियकम्मं करेंति २ सयपागसहस्सपागेहिं तिल्लेहिं अम्भंगेति अब्भंगिए समाणे सुरभिगंधुबहणेणं गायं उहिति २ उसिणोदगगंधोदएणं सीतोदगेणं पहाणेति पम्हलसुकुमालगंधकासाईए गायाई लूहंति २हंसलक्खणं पसाडगं परिहंति २ सवालंकारविभूसियं करेंति २ विउलं असण ४ भोयातिर सागरदत्तस्स उवणेन्ति, तए णं सागरदत्ते सूमालियं बारियं पहायं जाव सघालंकारभूसियं करित्ता तं दमगपुरिसं एवं व०-एस गं देवा० मम धूचा इट्ठा एवं णं अहं तब भारियत्ताए दलामि भदियाए भद्दतो भविज्जासि, तते णं से दमगपुरिसे सागरदत्तस्स एयमझु पडिमुणेति २ सूमालियाए दारियाए सद्धिं वासघरं अणुविसति सूमालियाए दा० सद्धिं तलिगंसि निवजह, तते गं से दमगपुरिसे सूमालियाए इमं एयारूवं अंगफास पडिसंवेदेति, सेसं जहा सागरस्स जाव सपणिज्जाओ अन्भुट्टेति २ वासघराओ निग्गछति २ खंडमल्लगं खंडघडं च गहाय मारामुफे विव काए जामेव दिसं पाउन्भूए तामेव दिसं पडिगए, तते णं सा सूमालिया जाच गए णं से दमगपुरिसेत्तिकह ओहयमण जाब झियायति (सन ११२) तते णं सा भद्दा कल्लं पाउदासचेर्डि सद्दावेति २एवं बयासी जाव सागरदत्तस्स एपमढे निवेदेति, तते णं से सागरदत्ते तहेव संभंते समाणे जेणेव वासहरे तेणेय उवा०२
॥२०शा
~ 409~