SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१४], ----------------- मूलं [१००-१०१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: साताधर्म प्रत सूत्रांक [१०० -१०१] गं तेतलिपुत्तं अमचं आढाहि परिजाणाहि सकारेहि सम्माणेहि इंतं अम्भुट्टेहि ठिचं पज्जुवासाहि वच्चंत: तेतलि. कथाङ्गम्. पडिसंसाहहि अद्धासणेणं उवणिमंतेहि भोगं च से अणुवढेहि, तते णं से कणगज्झए परमावतीए तहत्ति IS ज्ञाता०कपडि० जाव भोगं च से बप्ति (सूत्रं १०१) KIनकध्वज॥१८॥ 'रायाहीणा'इत्यादि, राजाधीनाः राझो रेऽपि वर्तमाना राजक्शवर्तिन इत्यर्थः,. राजाधिष्ठितास्नेन स्वयमध्यासिताः,स्य नृपत्वं राजाधीनानि-राजायत्तानि कार्याणि येषां ते वयं राजाधीनकार्या', 'सबं च से उठाणपरियावणियंति सर्वे च सेन्तस्य सू.१०१ Bउत्थानं च-उत्पत्ति परियापनिका च-कालान्तरं यावत् खितिरित्युत्थानपरियापनिकं तत्परिकथयतीति; 'वयंत परिसंसा-IRT हेहित्ति विनयप्रस्तापात् व्रजन्तं प्रतिसंसाधय-अनुव्रज, अथवा वदस प्रति संश्लाघय-साथूक्तं साध्वित्येवं प्रशंसा कृवित्यर्थः,80 भोग-वर्तम। तते ण से पोष्टिले देवे तेतलिपुस अभिक्खणं केवलिपन धम्मे संथोहेति, नो चेव णं से तेतलिपुत्ते संबुज्झति, तते णं तस्स पोहिलदेवस्स इमेयारवे अपमस्थिते ५-एवं खलु कणगजाए- राया तेवलिपुत्रआढाति जाक मोगं च संबड्लेति तते पं से तेतली अभिववर्म र संयोहिलामाकि कामेनो संघुज्वति तं सेयं खलु कणगअझयंततलिपुसातो विपरिणामेत्तयत्तिकदुःएवं समेहेतिरका कापगलायं तेललिपुरानो १८९॥ विपरिणामेका तसेणं तेतलिपुत्ते कल्लं पहाते जाय पायच्छित आसवंधवगए बहूलिं पुरिकि संपरिकुले सातो गिहातो मिग्मच्छति २ जेमेक कामगाए। सया तेणेकः पहारेथ गमणाण, तो तोधि दीप अनुक्रम [१५२-१५३] SMS तेतलिपुत्रस्य कथा, कनकरथस्य राज्याभिषेक: ~381~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy