SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [८] दीप अनुक्रम [१४१] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्धः [१] अध्ययनं [१०], मूलं [८९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अथ दशमज्ञातविवरणम् । अथ दशमं विव्रियते, तस्य चायं पूर्वेण सह सम्बन्धः - अनन्तराध्ययनेऽविरतिवशवयवशवर्त्तिनोरनर्थेतरावुक्तौ, इह तुं गुणहानिवृद्धिलक्षणानर्थार्थी प्रमाद्यप्रमादिनोरभिधीयेते इत्येवं सम्बद्धमिदम्--- जति णं भंते! समणेणं० णवमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते दसमस्स के अट्ठे० १, एवं खलु जंबू ! ते काले २ रायगिहे नगरे सामी समोसढे गोयमसामी एवं वदासी कहणं भंते! जीवा वहुति वा हायन्ति वा ?, गो० ! से जहा नामए बहुलपक्खस्स पाडिवयाचंदे पुण्णिमाचंं पणिहाय हीणो वण्णेणं हीणे सोम्मयाए हीणे निद्धयाए हीणे कंतीए एवं दिलीए जुतीए छायाए पभाए ओयाए लेस्साए मंडलेणं तयाणंतरं च णं बीयाचंदे पाडिवयं चंदं पणिहाय हीणतराए वण्णेणं जाव मंडलेणं तयातरं च णं ततिआचंदे बितियाचंदं पणिहाय हीणतराए वण्णेणं जाव मंडलेणं, एवं खलु एएणं कमेणं परिहायमाणे २ जाव अमावस्साचंदे चाउहसिचंद पणिहाय नट्टे वण्णेणं जाव नट्टे मंडलेणं, एवामेव समणासो ! जो अहं निग्गंथो वा निरगंथी वा जाव पवइए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अजवेणं मद्दवेणं लाघवेणं सचेणं तवेणं चियाए अकिंचणयाए बंभचेरवासेणं, तयाणंतरं च णं हीणे हीणतराए खंतीए जाव हीणतराए बंभवेरवासेणं, एवं खलु एएणं कमेणं परिहायमाणे २ णट्टे खंतीए Education International अथ अध्ययनं १० "चन्द्रमा" आरभ्यते For Penal Use Only ~342~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy