________________
आगम
(०६)
“ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [९], ----------------- मूलं [८२-८८] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
ज्ञाताधर्म
कधानम्.
1८२-८८]
॥१६॥
९माकदीज्ञाता. हितोपदेशावाप्तिः सू. ८२
गाथा:
रयणदीवतेणं संबूढे, तते णं सा रयणदीवदेवया ममं ओहिणा पासइ २ ममं गेण्हई २ मए सद्धिं विपुलाति भोगभोगार्ति भुजमाणी विहरति, तते णं सा रयणदीवदेवया अण्णदा कयाई अहालहुसगंसि अवराहसि परिकुविया समाणी ममं एतारूवं आवर्ति पावेइ, तं ण णजति णं देवा! तुम्हपि इमेसि सरीरगाणं का मण्णे आवती भविस्सइ, तते णं ते मागंदियदारया तस्स सूलाइयगस्स अंतिए एयमत्धं सोचा णिसम्म बलियतरं भीया जाव संजायभया मूलाइतयं पुरिसं एवं प०-कहाणं देवाणु ! अम्हे रतणदीवदेवयाए हत्याओ साहत्धि णित्थरिज्जामो,तते णं से मूलाइयए पुरिसे ते मागंदिय० एवं वदासी-एस णं देवाणु ! पुरच्छिमिल्ले वणसंडे सेलगस्स जक्खस्स जक्खाययणे सेलए नामं आसरूवधारी जक्खे परिवसति, तए णं से सेलए जक्खे चोदसट्टमुद्दिपुण्णमासिणीसु आगयसमए पत्तसमये महया २ सदेणं एवं वदति-कं तारयामि कं पालयामि, तं गच्छह णं तुम्भे देवा! पुरच्छिमिल्लं वणसंडं सेलगस्स जक्खस्स महरिहं पुष्फचणियं करेह २ जण्णुपायवडिया पंजलिउडा विणएणं पज्जुवासमाणा चिट्ठह, जाहे णं से सेलए जक्खे आगतसमए पत्तसमए एवं वदेजा-कं तारयामि के पालयामि, ताहे तुम्भे बदह-अम्हे तारयाहि अम्हे पालयाहि, सेलए भे जक्खे परं रयणदीवदेबयाए हत्थाओ साहस्थि णित्थारेज्जा, अण्णहा भेन याणामि इमेसि सरीरगाणं का मण्णे आवई भविस्सइ ? (सूत्रं ८२) तते णं ते मागंदिय० तस्स सूलाइयस्स अंतिए एपमढे सोचा निसम्म सिग्धं चंडं
दीप अनुक्रम [१२३-१४०]
| ॥१६॥
~329~