SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] --------------- अध्ययनं [९], --------------- मूलं [८१] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक Doesea ८१] गाथा: तते णं सा रयणदीवदेवया सक्कवयणसंदेसेणं मुट्ठिएणं लवणाहिवणा लवणसमुद्दे तिसंसखुसो अणपरिपहियवेत्ति ज किंचि तत्थ तर्ण वा पत्तं वा कटु वा कयवरं वा असुई पूतिय दुरभिगंधमचोक्वं तं सर्व आहुणिय २ तिसत्तखुत्तो एगंते एडेयवंतिकड्ड णिउत्ता, तत्ते णं सा पणदीवदेवया ते भागंदियदारए एवं वदासी-एवं खलु अहं देवाणुप्पिया! सत्र सुट्टियः तं चेव जाव णिउत्ता, तं जाव अहं देवालवणसमुदे जाव एडेमि ताव तुम्भे इहेव पासायवर्डिसए सुहंसुहेणं अभिरममाणा चिट्ठह, जति णं तुम्भे एयंसि अंतरंसि उबिग्गा वा उस्सुया वा उप्पुषा वा भवेजाह तो णं तुन्भे पुरच्छिमिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊ सया साहीणा तं०-पाउसे य वासारत्ते य, तत्थ उ कंदलसिलिंधदंतो णिउरवरपुष्फपीवरकरो । कुडयज्जणणीवसुरभिदाणो पाउसऊगयवरो साहीणो ॥१॥ तत्थ प-सुरगोचमणिविचित्तो वहुरकुलरसियउजमररयो। वरहिणविंदपरिणासिहरो वासारत्तो उऊपवतो साहीणो ॥२॥ तत्थ णं तुम्भे देवाणुप्पिया! बहुसु बाबीसु य जाय सरसरपंतियासु बहसु आलीघरएसु य मालीघरएसु य जाच कुसुमघरएसु य सुहंमुहेणं अभिरममाणा विहरेज्जाह, जति णं तुम्भे एस्थवि उबिग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुम्भे उत्तरिलं वणसंह गच्छेज्जाह, तत्थ णं दो ऊऊ सया साहीणातं०-सरदो य हेमंतो य, तत्थ उ सणससवण्णकउओ नीलुप्पलपउमन लिणसिंगो । सारसचकवायरवितघोसो सरयऊऊगोवती साहीणो दीप अनुक्रम [११३-१२२] ~322~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy