SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७६,७७] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६,७७] ज्ञाताधर्मकधाङ्कम् ॥१५॥ गाथा: मल्लिं अरहं इमे अढ रायकुमारा अणुपवइंसु तंजहा-णंदे य णदिमित्ते सुमित्त बलमित्त भाणुमित्ते य । दमयष्यअमरवति अमरसेणे महसेणे व अहमए ॥१॥तए णं से भवणवई ४ मल्लिस्स अरहतो निक्खमण- यने सावमहिमं करेंति २जेणेव नंदीसरवरे अट्ठाहियं करेंति २जाव पडिगया, तते णं मल्ली अरहा जंचेव दिवसं पव त्सरिक तिए तस्सेव दिवसस्स पुवा(पच्च) वरण्हकालसमयंसि असोगवरपायवस्स अहे पुढविसिलापट्टयंसि मुहा दानं सू. सणवरगयस्स सुहेणं परिणामेणं पसत्यहिं अज्झवसाणेहिं पसत्याहिं लेसाहिं विसुज्झमाणीहि तयावरण| कम्मरयविकरणकरं' अपुचकरणं अणुपविठ्ठस्स अणते जाव केवलनाणदंसणे समुप्पन्ने (सूत्रं ७७)। 'जाव मागहओ पापरासोति मगधदेशसम्बन्धिन प्रातराश-प्राभातिकं भोजनकालं यावत् प्रहरद्वयादिकमित्यर्थः,18 'बाहण'मित्यादि, सनाथेभ्य:-सखामिकेभ्यः अनाथेभ्यो-रकेभ्यः 'पंधियाणं ति पन्थानं नित्यं गच्छन्तीति पान्धास्त एव8 पान्थिकास्तेभ्यः 'पहियाणं'ति पथि गच्छन्तीति पथिकास्तेभ्यः अहितेभ्यो वा केनापि कचिव प्रेषितेभ्य इत्यर्थः करोट्याकपालेन चरन्तीति करोटिकास्तेभ्यः कचित 'कायकोडियाण ति पाठस्तत्र काचो-भारोद्वहनं तस्य कोटी-भागः काच-12 कोटी तया ये चरन्ति काचकोटिकास्तेभ्यः, कपटैश्चरन्तीति कार्यटिकाः कापटिका वा-कपटचारिणस्तेभ्यः, 'एगमेगं हत्था-IN मासंति वाचनान्तरे दृश्यते तत्र हस्तेन हिरण्यस्यामर्श:-परामर्शो ग्रहो हस्तामर्शः तत्परिमाणं हिरण्यमपि स एवोच्यते अत-1 स्तमेकैकमेकैकस्मै ददाति स, प्रायिक चैतत्सम्भाव्यते 'वरवरिया घोसिज्जइ किमिच्छियं दिजए बहुविहीय'ति वचनात् । अत | SH दीप अनुक्रम [९६ ॥१५॥ -१०८] ~307~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy