SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आगम (०६) सूत्रांक [७६,७७] + गाथा: अनुक्रम [९६ -१०८] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित ज्ञाताधर्मकथाङ्गम्. ॥ १५०॥ “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्ति:) अध्ययनं [८], मूलं [ ७६,७७] + गाथा: आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः च्छति २ कुंभगस्स रन्नो भवणंसि तिन्नि कोडिसया जाब साहरंति २ जेणेव वेसमणे देवे तेणेव उवा० २ करयल जाव पञ्चपिणंति, तते णं से वेसमणे देवे जेणेव सके देविंदे देवराया तेणेव उवागच्छ २ करपल जाव पचप्पिणति, तते णं मल्ली अरहा कल्लाकलिं जाव मागहओ पायरासोति बहूणं सणाहाण य अणाहाण ये पंधियाण य पहियाण य करोडियाण य कप्पडियाण य एगमेगं हिरuratfs अ य अणूणातिं सयसहस्सातिं इमेयारूवं अत्यसंपदाणं दलयति, तए णं से कुंभए मिहिलाए रा० तत्थ २ तहिं २ देसे २ बहूओ महाणससालाओ करेति, तत्थ णं बहवे मणुया दिष्णभइभत्तवेयणा विपुलं असण ४ उबक्खर्डेति २ जे जहा आगच्छंति तं०-पंथिया वा पहिया वा करोडिया वा कप्पाडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा आसत्थस्स वी सत्यस्स सुहासणवरगत ० तं विपुलं असणं ४ परिभाषमाणा परिवेसे माणा विहरंति, तते मिहिलाए सिंघाडग जाव बहुजणी अण्णमण्णरस एवमातिक्खति एवं खलु देवाणु०! कुंभगस्स रण्णो भवणंसि सङ्घकामगुणियं किमिच्छियं विपुलं असणं ४ बहूणं समणाण य जाव परिवेसिज्जति, घरवरिया घोसिजति किमिच्छयं दिज्जए बहुविहीयं । सुर असुरदेवदानवनरिंदमहियाण निक्खमणे ॥ १ ॥ तते णं मल्ली अरहा संवच्छरणं तिन्नि कोडिसया अट्ठासीति च होति कोडीओ असितिं च सय सहस्साई इमेयारूवं अत्थसंपदाणं दलहत्ता निक्खमामिति मणं पहारेति (सूत्रं ७६ ) तेणं कालेणं २ लोगंतिया देवा बंभलोए कप्पे रिट्टे विमाण भगवन्त मल्ली तिर्थकरस्य संवत्सरी-दानं For Park Use Only ~303~ ८मल्यध्ययने सांव४ त्सरिक दानं सू. ॥१५०॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy