SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७४,७५] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म प्रत सूत्रांक [७४,७५] गाथा: समये स तथा तस्मिन् , तथा 'निशान्तेषु' गृहेषु 'प्रतिनिश्रान्ता' विश्रान्ता यस्मिन् मनुष्या इतीह द्रष्टव्यं, स तथा त्रत, दमयन्यअथवा सन्ध्याकालसमये सति तथा तत्रैव या अविरलो मनुष्यो-मानुपजनो मार्गेषु भवति तत्र निशाननेषु प्रतिनिश्रान्ते इत्यर्थःयने युद्ध 'जइ तावे'त्यादि, यदि तावदस्थाहारपिण्डस्यायं परिणामः अस्य पुनरौदारिकशरीरस्य कीदृशो भविष्यतीति सम्बन्धः, इह च। पराजये ॥१४९॥ 'किमंग पुण'त्ति यत्कचिद् दृश्यते ततः 'इमस्स पुण'चि पठनीयं वाचनान्तरे तथादर्शनात् , 'कल्लाकर्मिति प्रतिदिन प्रतिममा 'खेलासवे'त्यादि खेलं-निष्ठीवनं तदाश्रवति-क्षरतीति खेलाथ तस्य एवं शेषाण्यपि पदानि, नवरं वान्तं-चमनं पित्तं- बापासू. दोषविशेषः शुक्र-सप्तमो धातुः शोणितं-आर्व सामान्येन वा रुधिरं 'पूर्व परिपकं तदेव दूरूपी-विरूपावुच्छासनिःश्वासौभा७४-७५ यस्स तसथा तस्य, दूरूपेण मूत्रकेण पूतिकेन वा-अशुभगन्धवता पुरीषेण पूर्ण यत्तत्तथा तस्य, तथा शटनं-अगुल्यादेः कुष्ठा|दिना पतनं छेदन-पाहादेषिध्वंसनं च-चयः एते धर्माः-स्वभावा यस्य तत्तथा तस्य, 'सज्जह' सज्जत सहं कुरुत 'रज्यत'| | रागं कुरुत 'गिजाह' गृध्यत गृदि प्राप्तभोगेष्वतृप्तिलक्षणां कुरुत 'मुझह' मुघत मोई-तदोपदशेने मूढलं कुरुत 'अज्झो-12 ववजह' अध्युपपद्यर्च तदप्राप्तप्रापणायाध्युपपत्ति-तदेकाग्रतालक्षणां कुरुत, ' किंथ लयं' गाहा 'कि' मिति प्रश्ने, ' इति वाक्यालङ्कारे, 'तकत् तत् 'पम्हट्ट'ति विस्मृतं 'जति यत् थ इति वाक्यालङ्कारे 'तदा' तस्मिन् काले 'भो' इत्यामश्रणे 15 IT'जयंतप्रवरे' जयन्तामिधाने प्रवरेऽनुत्तरविमाने 'वुत्थति उषिता निवासं कृतवन्तः 'समयनिवर्द्ध' मनसा निबद्ध-18| ॥१४९॥ सङ्केतं यथा प्रतिबोधनीया वयं परस्परेणेति, समकनिषद्धा वा-सहितैर्या उपाता जातिस्ता देवाः अनुत्तरसुराः सन्ता, 'तति || त एव तो वा देवसम्बन्धिनी सरत जाति-जन्म यूयमिति ॥१॥ दीप अनुक्रम [९२-९५] ~ 301~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy