SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [७४,७५] + गाथा: दीप अनुक्रम [९२-९५] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित ज्ञाताधर्म कथाङ्गम्. ॥१४६॥ “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः ) अध्ययनं [८], मूलं [ ७४, ७५ ] + गाथा आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Education Internation गिणीए सेणाए सद्धिं संपरिवुडा सविट्टीए जाव रखेणं सएहिं २ नगरेहिंतो जाव निग्गच्छंत २ एगयओ मिलायंति २ जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं कुंभए राया हमीसे कहाए लट्ठे समाणे बलवाउयं सद्दावेति २ एवं वदासी- खिप्पामेव० हय जाब सेण्णं सन्नाहेह जाव पञ्चपिणंति, तते णं कुंभए पहाते सण्डे हत्थिखंध सकोरंट० सेयवरचामरए महया० मिहिलं मज्झमज्झेणं णिजाति २ विदेहं जणवयं मज्झमज्झेणं जेणेव देसअंते तेणेव उवा० २ खंधावार निवेस करेति २ जियस पा० छप्पिय रायाणो पडिवालेमाणे जुज्झसज्जे पडिचिट्ठति, तते णं ते जियसन्तुपामोक्खा छप्पिय राया णो जेणेव कुंभए तेणेव उवा० २ कुंभएणं रन्ना सद्धिं संपलग्गा यावि होत्था, तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो कुंभयं रायं हयमहियपवर बीरघाइयनिवडियचिंधयप्पडागं किच्छप्पाणोवगयं दिसो दिसिं पडिसेहिति, तते णं से कुंभए जितसत्तुपामोक्खेहिं छहिं राईहिं हयमहित जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव अधारिणिज्जमितिकट्टु सिग्धं तुरियं जाब वेइयं जेणेव मिहिला तेणेव उवा० २ मिहिलं अणुपविसति २ मिहिलाए दुवारार्ति पिहे २ रोहसले चिट्ठति, तते णं ते जितसपामोक्खा छप्पि राया णो जेणेव मिहिला तेणेव उद्यागच्छति २ मिहिलं रायहाणिं णिस्संचारं णिरुच्चारं सहतो समंता ओरंभित्ताणं चिति, तते णं से कुंभए मिहिलं रायहाणिं रुद्धं जाणित्ता अभंतरियाए उद्वाणसालाए सीहासणवरगए तेसिं जितसत्तुपामोक्खाणं छण्हं रातीणं छिक्षणि य For Park Use Only ~ 295~ ८मल्यध्ययने युद्धपराजये प्रतिमया बोधःस्. ७५ ॥१४६॥ waryra
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy