SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ---------------- मूलं [७३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सत्रांक [७३] दीप अनुक्रम पासति २ इमेयास्वे अन्भत्थिए जाव समुप्पवित्था-एस णं मल्ली विदेहवररायकन्नत्तिकटु लजिए वीडिए विअडे सणियंरपच्चोसकर, तएणं मल्लदिन्नं अम्मधाई पच्चोसकंतं पासित्ता एवं वदासी-किन्नं तुमं पुत्ता! लजिए वीडिए विअडे सणियंरपच्चोसका?, तते णं से मल्लदिन्ने अम्मघाति एवं वदासी-जुत्तंणं अम्मो!मम जेहाए भगिणीएगुरुदेवयभूयाए लज्जणिजाए मम चित्तगरणिवत्तियं सभं अणुपविसित्तए?,तएणं अम्मधाई मल्लदिन्नं कुमारं व-नो खलु पुत्ता! एस मल्ली, एस णं मल्ली विदे०चित्तगरएणं तयाणुरूवेणिवत्तिए,तते णं मल्लदिन्ने अम्मधाईए एयम8 सोचा आसुरुत्ते एवं वयासी-केस णं भो चित्तयरए अपत्थियपत्थिए जाव परिवज्जिए जे णं मम जेट्टाए भगिणीए गुरुदेवयभूयाए जाव निवत्तिएत्तिकटुतं चित्तगरं वज्झं आणवेइ, तए णं सा चित्तगरस्सेणी इमीसे कहाए लट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेच उवागच्छइ २त्ता करयलपरिग्गहियं जाव वद्धावेइ २त्ता २ एवं वयासी-एवं खलु सामी! तरस चित्तगरस्स इमेयारूवा चित्तकरलद्धी लद्धा पत्ता अभिसमन्नागया जस्स णं दुपयस्स चा जाब णिवत्तेति तं मा णं सामी! तुन्भे तं चित्तगरं वज्झं आणवेह, तं तुम्भे गं सामी। तस्स चित्तगरस्स अन्नं तयाणुरूवं दंडं निवत्तेह, तए णं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ २ निविसयं आणवेह, तए णं से चित्तगरए मल्लदिनेणं णिविसए आणते समाणे सभंडमत्तोवगरणमायाए मिहिलाओ णयरीओ णिक्खमइ २ विदेहं जणवयं मझमझेणं जेणेव हत्थिणाउरे नयरे जेणेव कुरुजणवए जेणेव अदीणसत्तू राया तेणेव [११] अदिनशत्रु-राजा, तस्य वर्णनं ~288~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy