SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७१,७२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७१,७२] दीप अनुक्रम [८९,९०] रनो घूयाए पभावसीए देवीए अत्तयाए मल्लीए कुंडलजुयलस्स संधी विसंघडिए तते / से कुंभए सुवनगारसेणि सद्दावेति २ जाव निविसया आणत्ता, तं एएणं कारणेणं सामी! अम्हे कुंभएणं निविसया आणसातते णं से संखे सुवन्नगारे एवं वदासी-केरिसिया णं देवाणुप्पिया! कुंभगस्सधूया पभावतीदेवीए अत्तया मल्ली वितते णं ते सुवन्नगारा संखरायं एवं वदासी-गो खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा गंधवकन्नगा वा जाव जारिसिया णं मल्ली विदेहवररायकन्ना, तते णं से संखे कुंडलजुअलजणितहासे दूतं सहावेति जाव तहेव पहारस्थ गमणाए (सूत्रं ७२) . 'मिसियाओति आसनानि 'तिवलियं भिउडिं निडाले साहटुचि त्रिवलीका-बलियोपेतां भृकुटीं-भ्रूविकारं| सहत्य-अपनीयेति, 'केणं तुन्भे कलायाणं भवहति के पूर्व कलादाना-सुवर्णकाराणां मध्ये भवथ, न केपीत्यों, निर्विज्ञानत्वात् , अथवा के यूयं सुवर्णकाराणां पुत्राधन्यवमा भवध, अथवा के यूयं कलादा, न केपीत्यर्थः, णमित्यलङ्कारे, शेष सुगर्म ॥ तेणं कालेणं २ कुरुजणवए होत्था हस्थिणाउरे नगरे अदीणसत्तू नाम राया होत्था जाव विहरति, तत्थ णं मिहिलाए कुंभगरस पुसे पभावतीए अत्तए मल्लीए अणुजायए मल्लदिन्नए नाम कुमारे जाव जुवराया यावि होत्था, तते णं मल्लदिन्ने कुमारे अन्नया कोटुंबिय० सद्दावेति २ गच्छह णं तुम्भे मम पमदवणंसि एग महं चित्तसभ करेह अणेग जाव पञ्चप्पिणंति, तते णं से मल्लदिन्ने चित्तगरसेणि सद्दा-- रुक्मी-नृपः, तस्य वर्णनं, अदिनशत्रु-राजा, तस्य वर्णनं ~286~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy