SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [७१,७२] दीप अनुक्रम [८९,९०] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [८], --- मूलं [ ७१,७२] श्रुतस्कन्ध: [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥१४०॥ Je Eticatio होत्था, सुकुमाल० रुवेण य जोवणेणं लावण्णेण य उफिट्टा उकिटसरीरा जाया यावि होत्था, तीसे सुबाहुए दारियाए अन्नदा चाउम्मासियमजणए जाए यावि होत्था, तते णं से रुप्पी कुणालाहि वई सुबाहुए दारियाए चाउम्मासियमज्जणयं उबद्वियं जाणति २ कोटुंबियपुरिसे सहावेति २ एवं वयासी एवं खलु देवाणुप्पिया ! सुबाहुए दारियाए कल्लं चाउम्मासियमज्जणए भविस्सति तं कलं तुम्भेणं रायमग्गमोगाईसि चउसि जलथलपदसद्भवन्नमलं साहरेह जाव सिरिदामगंडे ओलइन्ति, 'तते णं से रुप्पी कुणालाहिवती सुवन्नागार सेणिं सावेति २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! रायमग्गमोगास पुष्कमंडवंसि णाणाविह पंचवन्नेहिं तंदुलेहिं नगरं आलिहह तस्स बहुमज्झदेसभाए परएह २ जाब पचपिणंति, तते णं से रुप्पी कुणालाहिवई हत्थिखंधवरगए चाउरंगिणीए सेणाए महया भड० अंतेउरपरियाल संपरिबुडे सुबाहुं दारियं पुरतो कट्टु जेणेव रायमग्गे जेणेव पुष्फमण्डवे तेणेव उarगच्छति २ हत्थखंधातो पचोरूहति २ पुष्फमंडवं अणुपविसति २ सीहासणवरगए पुरस्थाभिमुहे सन्निसन्ने, तते णं ताओ अंतेउरियाओ सुबाहुं दारियं पयंसि दुरुहेति २ सेयपीतएहिं कलसेहिं हार्णेति २ सवालंकारविभूसियं करेति २ पिउणो पायं बंदिडं उबर्णेति, तते णं सुवाहृदारिया जेणेव रुप्पी राया तेणेव उवागच्छति २ पायग्गहणं करेति, तते णं से रूप्पी राया सुबाहुं दारियं अंके निवेसेति २ सुबाहुए दारियाए रुवेण य जो० लाव० जाव विम्हिए वरिसधरं सदावेति २ एवं वयासी-तुमण्णं रुक्मी नृपः, तस्य वर्णनं For Parts Only ~ 283~ ८ महयध्ययेन श्रीदामगण्डात् ऋक्मिनु पागमः सू. ७१ ॥१४०॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy