SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [६६-६७] दीप अनुक्रम [८२-८५] श्रुतस्कन्धः [१] अध्ययनं [८], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] ज्ञाताधर्मकथाङ्गम्. ॥ १२६॥ “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्ति:) ১৯৩ ১ ১৩১৩১৬৯৫ तए णं सा मल्ली विदेहवररायकन्ना उम्मुकबालभावा जाव रूवेण जोषणेण य लावन्त्रेण य अतीव २ eg gair जाया यावि होत्था, तते णं सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विपुलेण ओहिणा आभोमाणी २ विहरति, तं०-पडिबुद्धिं जाव जियसत्तुं पंचालाहिबई, तते णं सा मल्ली कोबि० तुम्भेणं देवा० असोगवणियाए एवं महं मोहणघरं करेह अणेगखं भसयसन्निविद्धं, तस्स णं मोहणघरस्स बहुमज्झदेसभाए छ गन्भघरए करेह, तेसि णं गन्भघरगाणं बहुमज्झदेसभाए जालघरयं करेह, तस्स णं जालघरयस्स बहुमज्झदेसभाए मणिपेढियं करेह २ जाव पञ्चपिणंति, तते णं मल्ली मणिपेढिया उचरिं अपणो सरिसियं सरित्तयं सरिवयं सरिसलावन्नजोवणगुणोववेयं कणगम मत्थयच्छि उप्पलप्पहाणं पडिमं करेति २ जं विपुलं असणं ४ आहारेति ततो मणुन्नाओ असण ४ कल्लाकालि एगमेगं पिंडं हाय तीसे कणगामतीए मत्थयडिड्डाए जाव पडिमाए मत्थयंसि पक्खिमाणी २ विहरति, तते णं तीसे कणगमतीए जाव मच्छयछिट्टाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे २ ततो भवति से जहा नामए अहिमडेति वा जाव एसो अणिङ्कतराए अमणामतरए (सूत्र ६७ ) 'अहोलोयवत्थवाओ 'त्ति गजदन्तकानामधः अधोलोकवास्तव्या अष्टौ दिकुमारीमहत्तरिका, इह चावसरे यदभिधेयं तन्महतो ग्रन्थस्य विषय इतिकृत्वा सङ्क्षेपार्थमतिदेशमाह-'जहा जंबुद्दीवपन्नत्तीए जम्मणं सर्व'ति यथा जम्बूद्वीपप्रज्ञस्यां सामान्यतो जिनजन्मोक्तं तथा मट्टीतीर्थकृतो जन्मेति जन्मवक्तन्यता सर्वा वाच्येति, नवरमिह मिथिलायां नगर्यां कुम्भस्य गं For Para Lise Only मूलं [ ६६,६७ ] + गाथा: "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः | भगवती मल्लिजिनस्य जन्मनः वर्णनं, पुर्वभवस्य मित्राणां प्रतिबोधार्थे मल्लिजिनस्य युक्ति: ~ 255 ~ ८मलीज्ञाति जन्ममहोत्सवः सू. ६६ स्वमूर्तिकारणं सू. ६७ ॥ १२६ ॥ war
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy