SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६४] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्रांक जाताधर्मकथानम् दमडीज्ञाते महीजिनपूर्वभवः सू.६४ [६४] ॥१२॥ गाथा: साणे समोसते परिसा निग्गया, पलोवि निग्गओ धम्म सोचा णिसम्म जं नवरं महन्यलं कुमारं रख्ने ठावेति जाव एकारसंगची बहूणि वासाणि सामण्णपरियायं पाउणित्ता जेणेव चारुपए मासिएणं भत्तेणं सिद्धे, तते णं सा कमलसिरी अन्नदा सीहं सु० जाव पलभद्दो कुमारो जाओ, जुबराया यावि होत्या, तस्स णं महब्बलस्स रक्षो इमे छप्पिय बालवयंसगा रायाणो होस्था, तंजहा-अर्यले धरणे पूरणे वसं वेसमणे अभिचंदे सहजायया जाव संहिचाते णित्थरियवेत्तिकटु अन्नमनिस्सेयमझु पडिसुगति तेणं कालेणं २इंदकुंभे उजाणे घेरा समोसढा, परिसा महम्बले णं धम्मं सोचा जं नवरं छप्पिय बालवयंसए आपुच्छामि बलभदं च कुमारं रज्जे ठावेमि जाव छप्पिय बालवयंसए आपुच्छति, तते गं ते छप्पिय० महब्बलं रायं एवं वदासी-जति णं देवाणुप्पिया! तुम्भे पचयह अम्हं के अन्ने आहारे वा जाव पचयामो, तते णं से महब्बले राया ते छप्पिय० एवं०-जति णं तुन्भे मए सद्धिं जाव पवयह तो णं गच्छह जेट्टे पुत्ते सएहि २ रज्जेहि ठावेह पुरिससहस्सवाहिणीओ सीयाओ दुरूढा जाव पाउन्भवति, तते णं से महब्बले राया छप्पिय बालवयंसए पाउन्भूते पासति २ हट्ट० कोटुंबियपुरिसे बलभदस्स अभिसेओ, आपुच्छति, तते णं से महब्बले जाव महया इड्डीए पञ्चतिए एकारस अंगाई बहहिं चउत्थ जाव भावेमाणे विहरति, तते णं तेर्सि महळ्यलपामोक्खाणं सत्तण्हं अणगाराणं अनया कयाइ एणयओ सहियाणं इमेयासवे मिहो कहासमुल्लावे समुप्पज्जित्था-जपणं अम्हं देवाणुक एगे तवोकम्मं उबसं दीप अनुक्रम [७६-८०] ॥१२॥ | भगवती मल्ली तिर्थकर-चरित्रं, मल्लिजिनस्य पूर्वभव: ~245~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy