SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [७], ---------------- मूलं [६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: रोहिणी ज्ञाताधर्म प्रत सूत्रांक कथाङ्गम्. ज्ञात सू. ६३ [६३] ॥११७॥ दीप अनुक्रम [७५] किण्णं पुत्ता ! एए चेव पंच सालिअक्खए उदाहु अन्ने ?, तते णं उज्झिया धणं सत्थवाहं एवं वयासीएवं खलु तुम्भे तातो! इओऽतीए पंचमे संवच्छरे इमस्स मित्त नाति चण्ह य कुल० जाव विहरामि, तते ऽहं सुम्भं एतम? पडिसुणेमि २ ते पंच सालिअक्खए गेण्हामि एगंतमवकमामि तते णं मम इमेयारूवे अन्भत्थिए जाव समुप्पजित्था एवं खलु तायाणं कोट्ठागारंसि०सकम्मसंजुत्ता तं णो खलु ताओ ! ते चेव पंच सालिअक्खए एए णं अन्ने, तते णं से घण्णे उज्झियाए अंतिए एयमटुं सोचा णिसम्म आसुरुत्ते जाव मिसिमिसेमाणे उज्झितियं तस्स मित्तनाति०चउण्ह य सुण्हाणं कुलघरवग्गस्सय पुरओ तस्स कुलघरस्स छारुझियं च छाणुझियं च कयवरुज्झियं च समुच्छियं च सम्मजिअं च पाउवदाई चण्हाणोवदाईच बाहिरपेसणकारिं ठवेति, एचामेव समणाउसो! जो अम्हं निग्गंधो वा २ जाव पचतिते पचं य से महवयाति उज्झियाई भवंति से णं इह भवे चेव यहणं समणाणं ४ जाव अणुपरियदृइस्सइ जहा सा उझिया । एवं भोगवइयावि, नवरं तस्स कंडिंतियं वा कोहतियं च पीसंतियं च एवं रुचंतियं रंधतियं परिवेसंतियं च परिभायंतियं च अभंतरियं च पेसणकारिं महाणसिणिं ठवेंति, एवामेष समणाउसो! जो अम्हं समणो पंच य से महत्वयाई फोडियाई भवंति से णं इह भवे चेव बहणं समणाणं ४ जाव हील ४ जहा व सा भोगवतिया । एवं रक्खितियावि, नवरं जेणेव चासघरे तेणेव उवागच्छह २ मंजूसं विहाडेइ २ रयणकरंडगाओ ते पंच सालिअक्खए गेण्हति २ जेणेव धणे तेणेव उपा०२पंच सा semeseseseiserceceneceservepepers ॥११७॥ ~ 237~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy