SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) (०६) श्रुतस्कन्ध: [१] .............-- अध्ययनं [७], .. .-- मलं [६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म प्रत सूत्रांक रोहिणीज्ञातं कथाङ्गम् ॥११५॥ [६३] दीप अनुक्रम [७५] मन्ने आहारे वा आलंये वा पडिबंधे वा भविस्सति ?,तं सेयं खलु मम कलं जाव जलते विपुलं असणं ४ उबक्खडावेता मित्तणाति०चउण्हं सुण्हाणं कुलघरवर्म आमंतेत्तातं मित्तणाइणियगसपण य चउण्ह सपहाणं कलघरवग्गं विपुलेणं असणं ४ धुवपुष्फवस्थगंध जाव सकारेत्तासम्माणेत्ता तस्सेव मित्तणातिक चण्ह य सुण्हाणं कुलघरवग्गस्स पुरतो चउपहं सुण्हाणं परिक्षणट्ठयाए पंच २ सालिअक्खए दलइत्ता जाणामि ताव का किहं चा सारक्खेह वा संगोवेइ वा संबड्डेति वा ?, एवं संपेहेड २ कलं जाव मित्तणाति. चउण्हं सुण्हाणं कुलघरवग्गं आमंतेइ २ विपुलं असणं ४ उवक्खडावेह ततो पच्छा पहाए भोयणमंडवंसि सुहासणमित्तणाति० चउण्ह य सुण्हाणं कुलघरवग्गेणं सद्धिं तं विपुलं असण ४ जाव सकारेति २ तस्सेव मित्तनाति० चउपह य सुण्हाणं कुलघरवग्गस्स य पुरतो पंच सालिअक्खए गेण्हति २ जेट्ठा सुण्हा उज्झितिया तं सहावेति २ एवं वदासी-तुम णं पुत्ता मम हत्थाओ इमे पंच सालिअक्खए गेण्हाहि २ अणुपुवेणं सारक्खेमाणी संगोवेमाणी विहराहि, जया ऽहं पुत्ता! तुम इमे पंच सालिअक्खए जाएजा तया णं तुम मम इमे पंच सालिअक्खए पडिदिजाएज्जासित्तिक? सुण्हाए हत्थे दलयति २ पडिविसजेति, तते णं सा उज्झिया धण्णस्स तहत्ति एयम8 पडिमुणेति २ धण्णस्स सस्थवाहस्स हत्याओ ते पंच सालिअक्खए गेण्हति २ एर्गतमवकमति एर्गतमवकमियाए इमेयारूवे अभत्थिए-एवं खलु तायाणं कोट्ठागारंसि बहवे पल्ला सालीण पडिपुण्णा चिट्ठति, तं जया ॥११५॥ ~233~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy