SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [६], ----------------- मूलं [६२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ५ शैलक प्रत ज्ञाताधर्मकथानम्. सत्राक ॥११४॥ [६२] दीप अनुक्रम [७४] वातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अणुपुत्रेणं अट्ठ कम्मपगडीओ खवेत्ता गगणतलमुप्पहसा उप्पि लोयग्गपतिहाणा भवंति, एवं खलु गोयमा! जीचा लहुपत्तं हवमागच्छंति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं छहस्स नायज्झयणस्स अयमढे पन्नत्तेत्तियेमि ॥ (सूत्र ६२) छटुं नायज्झयणं समत्तं ॥६॥ सर्व सुगम, नवरं, निरुपहतं वातादिभिः दभैः-अग्रभूतैः कुशैः-मूलभूतैः, जात्या दर्भकुशभेद इत्यन्ये, 'अस्थाहंसिति अस्थाये अगाघे इत्यर्थः, पुरुषः परिमाणमस्येति पौरुषिकं तनिषेधादपीरुषिक, मृल्लेपाना सम्बन्धात् गुरुकतया, गुरुकतैव कुतः -भारिकतया, मृल्लेपजनितभारवचनेति भावः, गुरुकमारिकतयेति तुम्बकधर्मद्वयस्थाप्यधोमज्जनकारणताप्रतिपादनायोक्तं, 'उप्पि' उपरि 'अइवइत्सा' अतिपत्यातिक्रम्प 'तिनंसिति स्तिमित आर्द्रता मते ततः 'कुचिते' कोथमुपगते ततः 'परिसटिते' पतिते इति । इह गाथे-"जह मिउलेबालित्तं गरुयं तुंब अहो वयइ एवं । आसवकयकम्मगुरू जीवा वचंति अहरगयं ॥१॥ चेव तविमुकं जलोवरिं ठाइ जायलहुभावं । जह तह कम्मविमुक्का लोयग्गपइडिया हॉति ॥ २॥" यथा मुल्लेपलिम गुरु तुम्बमधो ब्रजति एवं । आश्रवकृतकर्मगुरुत्वा जीवा ब्रजन्ति अधोगति ॥१॥ तदेव तद्विमुक्तं जलोपरि तिष्ठति जातलघुभावं । यथा तथा कर्मविमुक्ता लोकाग्रे प्रतिष्ठिता भवन्ति ॥ २॥] पष्ठतुम्बकज्ञातविवरणं समाप्तमिति ॥६॥ ११॥ | अत्र अध्ययनं-६ परिसमाप्तम् ~231~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy