SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [५५,५६ ] दीप अनुक्रम [६६-६८] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययन [ ५ ], मूलं [५५,५६ ] श्रुतस्कन्ध: [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Jain Eucator से जहा णामए के पुरसे एगं महं रुहिरकथं वत्थं सज्जियाखारेणं अणुलिंपति २ पयणं आरुहेति २ हं गाहे २ ता ततो पच्छा सुद्धेणं वारिणा धोवेजा, से णूणं सुदंसणा ! तस्स रुहिरकयस्स वत्थस्स सज्जियाखारेणं अणुलित्तस्स पर्याणं आरुहियस्स उपहं गाहितस्स सुद्धेणं वारिणा पक्खालिज़माणस्स सोही भवति !, हंता भवइ, एवामेव सुदंसणा ! अम्हंपि पाणाइवायवेरमणेणं जाव मिच्छादंसणसल्लरमण अन्धि सोही, जहा चीयस्स रुहिरकयस्स वत्थस्स जाव सुद्धेणं वारिणा पक्खालिज माणस अस्थि सोही, तत्थ णं से सुदंसगे संबुद्धे थावच्चापुत्तं वंदति नम॑सति २ एवं वदासी - इच्छामि णं भंते ! धम्मं सोबा जाणित्तए जान समणोवासए जाते अहिगयजीवाजीवे जाव समुप्पज्जित्था एवं खलु सुदंस सोयं धम्मं विष्पजहाय विणयमूले धम्मे पडिवन्ने, तं सेयं खलु मम सुदंसणस्स दिहिं वामेत्तप० पुणरवि सोयमूल धम्मे आघवित्तएतिकड एवं संपेहेति २ परिधायग सहस्सेणं सद्धिं जेणेव सोगंधिया नगरी जेणेव परिवायगावसहे तेणेव उवागच्छति २ परिघायगावसहंसि भंडनिक्खेवं करेति २ धाउरतवत्थपरिहिते पविरल परिद्वायगेणं सद्धिं संपरिवुडे परिधायगावसहाओ पडिनिक्खमति २ सोगंधियाए नयरीए मझंमज्झेणं जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छति तते णं से सुदंसणे तं सुर्य एखमाणं पासति २ नो अब्भुद्वेति नो पग्गच्छति णो आढाइ नो परियाणाइ नो वंदति तुसिणीए संचिति तए णं से सुए परिवायए सुदंसणं अणभुट्ठियं० पासित्ता एवं वदासी- तुमं णं सुदं शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग: For Penal Lise On ~ 214~ janesbrary org
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy